UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12969
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante // (1)
Par.?
ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti // (2)
Par.?
gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti // (3)
Par.?
pratyañcaḥ prapadya sārparājñyā ṛgbhiḥ stuvanti // (4)
Par.?
arbudaḥ sarpa etābhir mṛtāṃ tvacam apāhata mṛtām evaitābhis tvacam apaghnate // (5)
Par.?
iyaṃ vai sārparājñy asyām eva pratitiṣṭhanti // (6)
Par.?
tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti // (7)
Par.?
manasopāvartayati // (8)
Par.?
manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai // (9)
Par.?
yad vai vācā na samāpnuvanti manasā tat samāpnuvanti // (10)
Par.?
pariśrite stuvanti brahmaṇaḥ parigṛhītyai // (11)
Par.?
brahmodyaṃ vadanti brahmavarcasa eva pratitiṣṭhanti // (12)
Par.?
caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam // (13)
Par.?
prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti // (14)
Par.?
gṛhapatir audumbarīṃ dhārayati gṛhapatir vā ūrjo yantorjam evaibhyo yacchati // (15)
Par.?
vācaṃ yacchanti // (16)
Par.?
dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti // (17)
Par.?
atho śvastanam evābhisaṃtanvanti // (18) Par.?
ātmadakṣiṇaṃ vā etad yat sattram // (19)
Par.?
yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abhyaśnute // (20)
Par.?
dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca // (21)
Par.?
śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti // (22)
Par.?
atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai // (23)
Par.?
Duration=0.22539806365967 secs.