Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 25, 6.2 jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan //
Rām, Bā, 42, 7.2 vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam //
Rām, Bā, 59, 19.2 roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Ay, 71, 13.1 mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ /
Rām, Ay, 72, 10.1 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ /
Rām, Ay, 98, 47.2 hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm //
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Ār, 23, 25.2 krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām //
Rām, Ār, 29, 19.2 roṣam āhārayat tīvraṃ nihantuṃ samare kharam //
Rām, Ār, 42, 20.1 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam /
Rām, Ār, 43, 32.2 pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā //
Rām, Ār, 45, 21.2 pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 46, 8.2 tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ //
Rām, Ki, 29, 52.1 sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam /
Rām, Ki, 29, 52.2 cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ //
Rām, Ki, 38, 8.2 uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām //
Rām, Ki, 60, 10.1 tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ /
Rām, Su, 28, 14.2 nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā //
Rām, Su, 33, 63.2 vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ //
Rām, Su, 38, 23.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 65, 35.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Yu, 11, 20.1 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha /
Rām, Yu, 26, 20.2 caryamāṇaṃ tapastīvraṃ saṃtāpayati rākṣasān //
Rām, Yu, 35, 21.2 asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva //
Rām, Yu, 44, 1.2 krodham āhārayāmāsa yudhi tīvram akampanaḥ //
Rām, Yu, 47, 96.1 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam /
Rām, Yu, 47, 120.1 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam /
Rām, Yu, 55, 83.1 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ /
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 63, 33.1 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ /
Rām, Yu, 69, 25.2 saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ //
Rām, Yu, 88, 18.2 krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ //
Rām, Yu, 89, 5.3 cintā me vardhate tīvrā mumūrṣā copajāyate //
Rām, Yu, 94, 15.2 vātā maṇḍalinastīvrā apasavyaṃ pracakramuḥ //
Rām, Utt, 13, 1.2 nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī //
Rām, Utt, 29, 5.2 krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān //
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 61, 1.2 krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Utt, 79, 10.1 tapantaṃ ca tapastīvram ambhomadhye durāsadam /