Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 67.1 śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca /
RRS, 1, 86.2 saṃskārastasya bhiṣajā nipuṇena tu rakṣayet //
RRS, 2, 9.3 pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //
RRS, 2, 15.2 anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //
RRS, 2, 34.1 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
RRS, 2, 57.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RRS, 2, 57.2 tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 2, 65.3 bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //
RRS, 2, 87.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 135.1 gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 2, 141.1 śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RRS, 2, 141.1 śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RRS, 2, 141.2 piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //
RRS, 2, 146.2 śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //
RRS, 2, 152.2 tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //
RRS, 3, 2.2 gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho //
RRS, 3, 7.2 tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 72.2 strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //
RRS, 3, 80.2 sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //
RRS, 3, 109.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //
RRS, 3, 120.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
RRS, 3, 140.0 tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //
RRS, 3, 164.1 rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
RRS, 3, 165.1 saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /
RRS, 4, 3.2 garuḍodgārakaścaiva jñātavyā maṇayastvamī //
RRS, 4, 69.1 muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 4, 71.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
RRS, 4, 75.1 kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /
RRS, 4, 75.2 tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 5, 29.2 kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
RRS, 5, 86.1 bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 5, 173.1 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
RRS, 5, 182.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
RRS, 5, 232.3 tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //
RRS, 5, 235.2 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //
RRS, 6, 17.2 amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet //
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
RRS, 6, 35.1 tadabhāve surūpā tu yā kācit taruṇāṅganā /
RRS, 6, 35.3 karṣaikaikaṃ prabhāte tu sā bhavetkālinīsamā //
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 42.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRS, 6, 49.3 etāni dvārabāhye tu mūlamantreṇa pūjayet //
RRS, 6, 54.1 ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
RRS, 8, 25.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RRS, 8, 38.2 durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RRS, 9, 4.1 tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm /
RRS, 9, 4.2 baddhvā tu svedayedetaddolāyantramiti smṛtam //
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
RRS, 9, 26.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RRS, 9, 28.2 loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 9, 84.2 ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //
RRS, 10, 64.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
RRS, 10, 75.2 go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet //
RRS, 11, 1.2 ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate //
RRS, 11, 2.2 ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //
RRS, 11, 3.2 ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /
RRS, 11, 5.2 ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //
RRS, 11, 7.1 niṣkadvayaṃ tu vaṭakaḥ sa ca kola itīritaḥ /
RRS, 11, 10.1 paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /
RRS, 11, 27.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RRS, 11, 31.1 ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /
RRS, 11, 38.0 śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //
RRS, 11, 44.1 tiryakpātanavidhinā nipātitaḥ sūtarājastu /
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 79.2 śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /
RRS, 11, 81.1 samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
RRS, 11, 100.2 sā yojyā kāmakāle tu kāmayetkāminī svayam //
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 11, 107.2 liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 12, 7.2 jarāyāstvanapatyānāṃ bījapoṣaṇahetave //
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 41.1 ekadvitridinairhanyāj jvarān doṣakrameṇa tu /
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 46.1 takraṃ sagarbhājvaraśūlayostu drākṣāmbunā pathyamanantaroktam /
RRS, 12, 62.1 gartāyāṃ tu tato deyaṃ puṭamāraṇyakotpalaiḥ /
RRS, 12, 98.1 tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
RRS, 12, 98.2 tadardhaṃ gandhakaṃ caiva tadardhaṃ tu manaḥśilā //
RRS, 12, 101.1 saptavārāṇi tad yojyam ārdrakasvarasena tu /
RRS, 12, 104.2 mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet //
RRS, 12, 106.2 mardayed dinamekaṃ tu tattulyaṃ trikaṭu kṣipet /
RRS, 12, 127.1 rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
RRS, 12, 146.1 vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
RRS, 13, 52.1 sādhāraṇaṃ tu vaṭakaṃ vakṣyāmi śṛṇu tattvataḥ /
RRS, 13, 54.2 akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet //
RRS, 13, 55.1 nityamekaṃ tu vaṭakaṃ dināni triṃśadeva ca /
RRS, 13, 57.1 vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet /
RRS, 13, 78.1 atyuccabhāṣaṇaviṣādhyayanābhighātasaṃdūṣaṇaiḥ prakupitāḥ pavanādayas tu /
RRS, 13, 93.1 stanaṃdhayaśiśūnāṃ tu raso'yaṃ nitarāṃ hitaḥ /
RRS, 14, 9.1 tatastu golakaṃ baddhvā pacetpūrvavadāhṛtaḥ /
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
RRS, 14, 40.2 jāte śleṣmavikāre tu kadalīphalamāharet //
RRS, 15, 5.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RRS, 15, 5.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RRS, 15, 22.1 loṇatrayaṃ ca tatraiva palamekaṃ tu nikṣipet /
RRS, 15, 29.2 tatastena vimardyātha piṣṭīṃ kuryādrasena tu //
RRS, 15, 61.2 lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ //
RRS, 16, 2.2 citrakasya tu mūlaṃ ca kalkīkṛtya paced ghṛtam //
RRS, 16, 5.1 suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
RRS, 16, 9.1 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
RRS, 16, 30.1 ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
RRS, 16, 46.1 mardayedyāmamātraṃ tu caṇamātraṃ vaṭīkṛtam /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
RRS, 16, 102.1 kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam /
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
RRS, 16, 140.3 piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ //
RRS, 16, 144.2 dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet //
RRS, 16, 150.1 ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā /
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
RRS, 17, 10.1 bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
RRS, 17, 21.2 jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /