Occurrences

Rasataraṅgiṇī

Rasataraṅgiṇī
RTar, 2, 11.2 ato viśeṣānuktau tu gomūtraṃ viniyojayet //
RTar, 2, 13.1 jambīraṃ nimbukaṃ caiva tvamlavetasamamlikā /
RTar, 2, 16.2 pañcāmlakaṃ samākhyātaṃ tvamlapañcakameva ca //
RTar, 2, 17.2 amlavetasakaṃ vāpi tvamlikā vā guṇādhikā //
RTar, 2, 24.1 kariṇī ghoṭikā dhenustvavikā chāgikoṣṭrikā /
RTar, 2, 26.2 umādīnāṃ ca tailaistu tailavargo'tra saṃmataḥ //
RTar, 2, 30.1 sūtaṃ vimardya gandhena dugdhādyaistu dravaistathā /
RTar, 2, 36.1 saṃdrāvitasya dravyasya drave nikṣepaṇaṃ tu yat /
RTar, 2, 37.2 etattu militaṃ vijñairmitrapañcakamucyate //
RTar, 2, 38.1 vividhānāṃ tu lohānāṃ drāvaṇāya viśeṣataḥ /
RTar, 2, 39.1 dravyāntaravinikṣepo drute vaṅgādike tu yaḥ /
RTar, 2, 41.1 yadā tu jvalano jvālākulaḥ śuklasamutthitiḥ /
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
RTar, 2, 52.2 malavichittaye yattu śodhanaṃ tadihocyate //
RTar, 2, 54.1 tarjanyaṅguṣṭhasaṃghṛṣṭaṃ viśedrekhāntaraṃ tu yat /
RTar, 2, 58.2 kriyate yastu saṃskāra amṛtīkaraṇaṃ matam //
RTar, 2, 61.1 ṣaḍbhistu sarṣapair gaurair yavastvekaḥ prakīrtitaḥ /
RTar, 2, 61.1 ṣaḍbhistu sarṣapair gaurair yavastvekaḥ prakīrtitaḥ /
RTar, 2, 62.1 vasusaṃkhyonmitābhiśca raktikābhistu māṣakaḥ /
RTar, 2, 65.1 karṣadvayaṃ tvardhapalaṃ syācchuktiśca nigadyate /
RTar, 2, 66.1 śuktibhyāṃ tu palaṃ jñeyaṃ muṣṭiḥ ṣoḍaśikā ca sā /
RTar, 2, 69.1 daśabhiśca palairatra serastvādhunikaḥ smṛtaḥ /
RTar, 2, 70.2 pādastu mṛtadhātvāderavalehasya cāṣṭamaḥ //
RTar, 2, 72.1 dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ /
RTar, 2, 72.2 pūrvācāryaiḥ samākhyāto bhāgo dhanvantarestu saḥ //
RTar, 3, 4.2 ācchādakaṃ bhaved yattu pidhānaṃ tadihocyate //
RTar, 3, 5.1 mūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam /
RTar, 3, 7.2 yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
RTar, 3, 8.1 trayo bhāgā mṛdo dvau tu śaṇaladdikayostathā /
RTar, 3, 8.2 bhāgo dagdhatuṣādeśca kiṭṭasya tvardha eva ca //
RTar, 3, 9.1 ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā /
RTar, 3, 9.1 ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā /
RTar, 3, 13.1 dagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu yā /
RTar, 3, 13.2 vidhīyate ca kiṭṭādyair gāramūṣā tu sā matā //
RTar, 3, 17.2 vistṛtāsyā ca yā mūṣā mahāmūṣā tu sā matā //
RTar, 3, 19.2 nālena tūrdhvataḥ śliṣṭāṃ sudṛḍhaṃ dvādaśāṅgulā //
RTar, 3, 21.2 niṣkāsanaṃ kṣaṇaṃ yattu tanmūṣāpyāyanaṃ matam //
RTar, 3, 24.2 vahnisaṃdhānikā yā tu koṣṭhikā sā nigadyate //
RTar, 3, 36.1 mūṣāgate tu lohādau puṭanīye viśedyathā /
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
RTar, 3, 39.1 punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ /
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
RTar, 3, 41.1 kuṇḍe tvaratnimānena caturasre tathocchrite /
RTar, 3, 41.2 puṭaṃ yad dīyate tattu vārāhapuṭamucyate //
RTar, 3, 42.2 puṭaṃ yad dīyate tattu mataṃ kukkuṭakaṃ budhaiḥ //
RTar, 3, 43.2 rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam //
RTar, 3, 46.2 yad dīyate puṭaṃ tattu vālukāpuṭamucyate //
RTar, 3, 47.2 yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam //
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
RTar, 4, 1.2 yantryante'nena yasmāttu tasmādyantraṃ prakīrtitam //
RTar, 4, 4.1 daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭṭalīm /
RTar, 4, 7.2 ūrdhvagā ca jaṭharojjvalā ghaṭī tūrdhvapātanavidhau praśasyate //
RTar, 4, 15.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
RTar, 4, 23.1 vyāvartanapidhānena saṃyuktaṃ tvekapārśvataḥ /
RTar, 4, 25.1 tato narotsedhamitau stambhau bhūmau tu vinyaset /
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
RTar, 4, 33.1 puṭanīyaṃ tu kumbhādau vinyasyāvṛṇuyātpunaḥ /
RTar, 4, 35.1 nīrapūritagarbhe tu pātre pātraṃ niveśayet /
RTar, 4, 40.1 etadeva hi yantraṃ tu natahastakasaṃyutam /
RTar, 4, 41.2 pacedyathākramaṃ tvetadyantraṃ ḍamarukāhvayam //
RTar, 4, 42.1 ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /
RTar, 4, 42.2 adhomukhaṃ ghaṭaṃ tvanyaṃ mukhe tasya nidhāpayet //
RTar, 4, 43.2 uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //
RTar, 4, 44.1 etāṃ tu nāḍikāṃ prājñā yatnataḥ kuṇḍalīkṛtām /
RTar, 4, 49.1 pātrametattu gartasthe pātre yatnena vinyaset /
RTar, 4, 50.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit /
RTar, 4, 51.1 uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /
RTar, 4, 51.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RTar, 4, 58.1 daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam /
RTar, 4, 58.1 daśāṃgulaṃ tu vistāre tūtsedhe ṣoḍaśāṃgulam /
RTar, 4, 62.2 adhyetṝṇāṃ śiśūnāṃ tu sukhabodhāya satvaram //