Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 48.2 api tu praṇidhānavaśena dharmaṃ deśayiṣyati //
SDhPS, 3, 96.1 api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 5, 109.1 santi tu himavati parvatarāje catasra oṣadhayaḥ //
SDhPS, 5, 124.1 na tu bhavān kiṃcijjānāti //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 178.1 aśuceḥ kānicittatra dadhno 'nyāni bhavanti tu /
SDhPS, 5, 180.1 yānabhedaṃ varṇayanti buddhayānaṃ tu niścitam /
SDhPS, 5, 181.1 yastu śūnyān vijānāti dharmānātmavivarjitān /
SDhPS, 5, 183.1 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate /
SDhPS, 5, 185.1 jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha /
SDhPS, 5, 187.1 dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām /
SDhPS, 5, 192.1 prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ /
SDhPS, 5, 194.2 sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam //
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 5, 198.1 pañcayojanamātraṃ tu yaḥ śabdo niścarediha /
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 6, 12.1 api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 274.1 idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti //
SDhPS, 7, 281.1 api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 10, 50.1 api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //
SDhPS, 11, 16.1 yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutas tadā paścādahaṃ pariniṣpanno 'bhūvamanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 230.1 samyaksaṃbuddhatvaṃ tu durlabham //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 6.2 vayamapi bhagavan utsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayitum api tu khalu punarbhagavan anyāsu lokadhātuṣviti //
SDhPS, 12, 8.1 vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu //
SDhPS, 12, 12.1 api tu khalu punargautami sarvaparṣadvyākaraṇena vyākṛtāsi //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 24.2 vayamapi bhagavan samutsahāmahe imaṃ dharmaparyāyaṃ saṃprakāśayituṃ paścime kāle paścime samaye 'pi tvanyāsu lokadhātuṣviti //
SDhPS, 13, 59.1 api tu khalu punastathā visarjayati yathā buddhajñānam abhisaṃbudhyate //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 15, 12.1 api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇy anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya //
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //
SDhPS, 15, 42.1 api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt //
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //