Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13157
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu bhagavānāyuṣmantaṃ mahākāśyapaṃ tāṃścānyān sthavirān mahāśrāvakān āmantrayāmāsa / (1.1) Par.?
sādhu sādhu mahākāśyapa // (1.2) Par.?
sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve // (2.1) Par.?
ete ca kāśyapa tathāgatasya bhūtā guṇāḥ // (3.1) Par.?
ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ // (4.1) Par.?
dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī // (5.1) Par.?
yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati // (6.1) Par.?
sarvadharmāṃśca kāśyapa tathāgato yuktyopanikṣipati // (7.1) Par.?
tathāgatajñānenopanikṣipati // (8.1) Par.?
yathā te dharmāḥ sarvajñabhūmimeva gacchanti // (9.1) Par.?
sarvadharmārthagatiṃ ca tathāgato vyavalokayati // (10.1) Par.?
sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ // (11.1) Par.?
tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā // (12.1) Par.?
meghaśca mahāvāriparipūrṇa unnamed unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet // (13.1) Par.?
saṃchādya ca sarvatra samakālaṃ vāri pramuñcet // (14.1) Par.?
tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti // (15.1) Par.?
te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti // (16.1) Par.?
te ca pṛthak pṛthaṅ nānānāmadheyāni pratilabhante // (17.1) Par.?
ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ // (18.1) Par.?
evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho loka utpadyate // (19.1) Par.?
Dutt p. 90
yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati // (20.1) Par.?
tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati / (21.1) Par.?
tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi // (21.2) Par.?
ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī // (22.1) Par.?
upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya // (23.1) Par.?
ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ // (24.1) Par.?
tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṃkrāmanti // (25.1) Par.?
Vaidya 85
atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām // (26.1) Par.?
yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti // (27.1) Par.?
śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti // (28.1) Par.?
anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṃ yathāviṣayaṃ yathāsthānam // (29.1) Par.?
tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati // (30.1) Par.?
yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti // (31.1) Par.?
evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ // (32.1) Par.?
tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā // (33.1) Par.?
tatkasya hetoḥ / (34.1) Par.?
tathāgata eva kāśyapa tān sattvāṃstathā jānāti ye ca te yathā ca te yādṛśāśca te // (34.2) Par.?
yaṃ ca te cintayanti yathā ca te cintayanti yena ca te cintayanti // (35.1) Par.?
yaṃ ca te bhāvayanti yathā ca te bhāvayanti yena ca te bhāvayanti // (36.1) Par.?
Dutt 91
yaṃ ca te prāpnuvanti yathā ca te prāpnuvanti yena ca te prāpnuvanti // (37.1) Par.?
tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām // (38.1) Par.?
so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi // (39.1) Par.?
āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum // (40.1) Par.?
tatkasya hetoḥ / (41.1) Par.?
durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti // (41.2) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata // (42.1) Par.?
dharmarājā ahaṃ loke utpanno bhavamardanaḥ / (43.1) Par.?
dharmaṃ bhāṣāmi sattvānāmadhimuktiṃ vijāniya // (43.2) Par.?
dhīrabuddhī mahāvīrā ciraṃ rakṣanti bhāṣitam / (44.1) Par.?
rahasyaṃ cāpi dhārenti na ca bhāṣanti prāṇinām // (44.2) Par.?
durbodhyaṃ cāpi tajjñānaṃ sahasā śrutva bāliśāḥ / (45.1) Par.?
kāṅkṣāṃ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te // (45.2) Par.?
yathāviṣayu bhāṣāmi yasya yādṛśakaṃ balam / (46.1) Par.?
anyamanyehi arthehi dṛṣṭiṃ kurvāmi ujjukām // (46.2) Par.?
yathāpi kāśyapā megho lokadhātūya unnataḥ / (47.1) Par.?
sarvamonahatī cāpi chādayanto vasuṃdharām // (47.2) Par.?
so ca vārisya saṃpūrṇo vidyunmālī mahāmbudaḥ / (48.1) Par.?
nirnādayanta śabdena harṣayet sarvadehinaḥ // (48.2) Par.?
sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam / (49.1) Par.?
hastaprāpto 'vatiṣṭhanto vāri muñcet samantataḥ // (49.2) Par.?
sa caiva mama muñceta āpaskandhamanalpakam / (50.1) Par.?
prākharantaḥ samantena tarpayenmedinīmimām // (50.2) Par.?
iha yā kāci medinyāṃ jātā oṣadhayo bhavet / (51.1) Par.?
tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ // (51.2) Par.?
sasyāni vividhānyeva yadvāpi haritaṃ bhavet / (52.1) Par.?
parvate kandare caiva nikuñjeṣu ca yadbhavet // (52.2) Par.?
sarvān saṃtarpayenmeghastṛṇagulmavanaspatīn / (53.1) Par.?
tṛṣitāṃ dharaṇīṃ tarpet pariṣiñcati cauṣadhīḥ // (53.2) Par.?
tacca ekarasaṃ vāri meghamuktamihasthitam / (54.1) Par.?
yathābalaṃ yathāviṣayaṃ tṛṇagulmā pibanti tat // (54.2) Par.?
drumāśca ye keci mahādrumāśca khudrāka madhyāśca yathāvayāśca / (55.1) Par.?
yathābalaṃ sarve pibanti vāri pibanti vardhanti yathecchakāmāḥ // (55.2) Par.?
kāṇḍena nālena tvacā yathaiva śākhāpraśākhāya tathaiva patraiḥ / (56.1) Par.?
vardhanti puṣpehi phalehi caiva meghābhivṛṣṭena mahauṣadhīyaḥ // (56.2) Par.?
yathābalaṃ tā viṣayaśca yādṛśo yāsāṃ ca yad yādṛśakaṃ ca bījam / (57.1) Par.?
svakasvakaṃ tāḥ prasavaṃ dadanti vāriṃ ca taṃ ekarasaṃ pramuktam // (57.2) Par.?
emeva buddho 'pi ha loke kāśyapa utpadyate vāridharo va loke / (58.1) Par.?
utpadya ca bhāṣati lokanātho bhūtāṃ cariṃ darśayate ca prāṇinām // (58.2) Par.?
evaṃ ca saṃśrāvayate maharṣiḥ puraskṛto loke sadevake 'smin / (59.1) Par.?
tathāgato 'haṃ dvipadottamo jino utpannu lokasmi yathaiva meghaḥ // (59.2) Par.?
saṃtarpayiṣyāmyahu sarvasattvān saṃśuṣkagātrāṃstribhave vilagnān / (60.1) Par.?
duḥkhena śuṣyanta sukhe sthapeyaṃ kāmāṃśca dāsyāmyahu nirvṛtiṃ ca // (60.2) Par.?
śṛṇotha me devamanuṣyasaṃghā upasaṃkramadhvaṃ mama darśanāya / (61.1) Par.?
tathāgato 'haṃ bhagavānanābhibhūḥ saṃtāraṇārthaṃ iha loki jātaḥ // (61.2) Par.?
bhāṣāmi ca prāṇisahasrakoṭināṃ dharmaṃ viśuddhaṃ abhidarśanīyam / (62.1) Par.?
ekā ca tasyo samatā tathatvaṃ yadidaṃ vimuktiścatha nirvṛtī ca // (62.2) Par.?
svareṇa caikena vadāmi dharmaṃ bodhiṃ nidānaṃ kariyāna nityam / (63.1) Par.?
samaṃ hi etadviṣamatva nāsti na kaści vidveṣu na rāgu vidyate // (63.2) Par.?
anunīyatā mahya na kācidasti premā ca doṣaśca na me kahiṃcit / (64.1) Par.?
samaṃ ca dharmaṃ pravadāmi dehināṃ yathaikasattvasya tathā parasya // (64.2) Par.?
ananyakarmā pravadāmi dharmaṃ gacchantu tiṣṭhantu niṣīdamānaḥ / (65.1) Par.?
niṣaṇṇa śayyāsanamāruhitvā kilāsitā mahya na jātu vidyate // (65.2) Par.?
saṃtarpayāmī imu sarvalokaṃ megho va vāriṃ sama muñcamānaḥ / (66.1) Par.?
āryeṣu nīceṣu ca tulyabuddhirduḥśīlabhūteṣvatha śīlavatsu // (66.2) Par.?
vinaṣṭacāritra tathaiva ye narāścāritraācārasamanvitāśca / (67.1) Par.?
dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī samyagdṛśo ye cāviśuddhadṛṣṭayaḥ // (67.2) Par.?
hīneṣu cotkṛṣṭamatīṣu cāpi mṛdvindriyeṣu pravadāmi dharmam / (68.1) Par.?
kilāsitāṃ sarva vivarjayitvā samyak pramuñcāmyahu dharmavarṣam // (68.2) Par.?
yathābalaṃ ca śruṇiyāna mahyaṃ vividhāsu bhūmīṣu pratiṣṭhihanti / (69.1) Par.?
deveṣu martyeṣu manorameṣu śakreṣu brahmeṣvatha cakravartiṣu // (69.2) Par.?
kṣudrānukṣudrā ima oṣadhīyo kṣudrīka etā iha yāva loke / (70.1) Par.?
anyā ca madhyā mahatī ca oṣadhī śṛṇotha tāḥ sarva prakāśayiṣye // (70.2) Par.?
anāsravaṃ dharma prajānamānā nirvāṇaprāptā viharanti ye narāḥ / (71.1) Par.?
ṣaḍabhijña traividya bhavanti ye ca sā kṣudrikā oṣadhi saṃpravuttā // (71.2) Par.?
girikandeṣū viharanti ye ca pratyekabodhiṃ spṛhayanti ye narāḥ / (72.1) Par.?
ye īdṛśā madhyaviśuddhabuddhayaḥ sā madhyamā oṣadhi saṃpravuttā // (72.2) Par.?
ye prārthayante puruṣarṣabhatvaṃ buddho bhaviṣye naradevanāthaḥ / (73.1) Par.?
vīryaṃ ca dhyānaṃ ca niṣevamāṇāḥ sā oṣadhī agra iyaṃ pravuccati // (73.2) Par.?
ye cāpi yuktāḥ sugatasya putrā maitrīṃ niṣevantiha śāntacaryām / (74.1) Par.?
niṣkāṅkṣaprāptā puruṣarṣabhatve ayaṃ drumo vucyati evarūpaḥ // (74.2) Par.?
avivarticakraṃ hi pravartayantā ṛddhībalasmin sthita ye ca dhīrāḥ / (75.1) Par.?
pramocayanto bahu prāṇikoṭī mahādrumo so ca pravuccate hi // (75.2) Par.?
samaśca so dharma jinena bhāṣito meghena vā vāri samaṃ pramuktam / (76.1) Par.?
citrā abhijñā ima evarūpā yathauṣadhīyo dharaṇītalasthāḥ // (76.2) Par.?
anena dṛṣṭāntanidarśanena upāyu jānāhi tathāgatasya / (77.1) Par.?
yathā ca so bhāṣati ekadharmaṃ nānāniruktī jalabindavo vā // (77.2) Par.?
mamāpi co varṣatu dharmavarṣaṃ loko hyayaṃ tarpitu bhoti sarvaḥ / (78.1) Par.?
yathābalaṃ cānuvicintayanti subhāṣitaṃ ekarasaṃ pi dharmam // (78.2) Par.?
tṛṇagulmakā vā yatha varṣamāṇe madhyā pi vā oṣadhiyo yathaiva / (79.1) Par.?
drumā pi vā te ca mahādrumā vā yatha śobhayante daśadikṣu sarve // (79.2) Par.?
iyaṃ sadā lokahitāya dharmatā tarpeti dharmeṇimu sarvalokam / (80.1) Par.?
saṃtarpitaścāpyatha sarvalokaḥ pramuñcate oṣadhi puṣpakāṇi // (80.2) Par.?
madhyāpi ca oṣadhiyo vivardhayī arhanta ye te sthita āsravakṣaye / (81.1) Par.?
pratyekabuddhā vanaṣaṇḍacāriṇo niṣpādayī dharmamimaṃ subhāṣitam // (81.2) Par.?
bahubodhisattvāḥ smṛtimanta dhīrāḥ sarvatra traidhātuki ye gatiṃgatāḥ / (82.1) Par.?
paryeṣamāṇā imamagrabodhiṃ drumā va vardhanti ti nityakālam // (82.2) Par.?
ye ṛddhimantaścatudhyānadhyāyino ye śūnyatāṃ śrutva janenti prītim / (83.1) Par.?
raśmīsahasrāṇi pramuñcamānāste caiva vuccanti mahādrumā iha // (83.2) Par.?
etādṛśī kāśyapa dharmadeśanā meghena vā vāri samaṃ pramuktam / (84.1) Par.?
bahvī vivardhanti mahauṣadhīyo manuṣyapuṣpāṇi anantakāni // (84.2) Par.?
svapratyayaṃ dharma prakāśayāmi kālena darśemi ca buddhabodhim / (85.1) Par.?
upāyakauśalyu mamaitadagraṃ sarveṣa co lokavināyakānām // (85.2) Par.?
paramārtha evaṃ mayaṃ bhūtabhāṣito te śrāvakāḥ sarvi na enti nirvṛtim / (86.1) Par.?
caranti ete vara bodhicārikāṃ buddhā bhaviṣyantimi sarvaśrāvakāḥ // (86.2) Par.?
Dutt 94
punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ // (87.1) Par.?
tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate // (88.1) Par.?
na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati // (89.1) Par.?
na santi kāśyapa trīṇi yānāni // (90.1) Par.?
kevalamanyonyacaritāḥ sattvāḥ / (91.1) Par.?
tena trīṇi yānāni prajñapyante // (91.2) Par.?
Vaidya 91
evamukte āyuṣmān mahākāśyapo bhagavantametadavocat / (92.1) Par.?
yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate / (92.2) Par.?
evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat / (92.3) Par.?
tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti // (92.4) Par.?
tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate // (93.1) Par.?
evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam // (94.1) Par.?
na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate // (95.1) Par.?
evamukte āyuṣmān mahākāśyapo bhagavantametadavocat / (96.1) Par.?
yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā / (96.2) Par.?
bhagavānāha / (96.3) Par.?
sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam // (96.4) Par.?
taccaikaṃ na dve na trīṇi // (97.1) Par.?
tena hi kāśyapa upamāṃ te kariṣyāmi // (98.1) Par.?
upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti // (99.1) Par.?
tadyathā kāśyapa jātyandhaḥ puruṣaḥ // (100.1) Par.?
sa evaṃ brūyāt / (101.1) Par.?
na santi suvarṇadurvarṇāni rūpāṇi / (101.2) Par.?
na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ / (101.3) Par.?
na staḥ sūryācandramasau / (101.4) Par.?
na santi nakṣatrāṇi / (101.5) Par.?
na santi grahāḥ / (101.6) Par.?
na santi grahāṇāṃ draṣṭāraḥ // (101.7) Par.?
athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ / (102.1) Par.?
santi suvarṇadurvarṇāni rūpāṇi / (102.2) Par.?
santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ / (102.3) Par.?
staḥ sūryācandramasau / (102.4) Par.?
santi nakṣatrāṇi / (102.5) Par.?
santi grahāḥ / (102.6) Par.?
santi grahāṇāṃ draṣṭāraḥ // (102.7) Par.?
sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt // (103.1) Par.?
atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt // (104.1) Par.?
sa taṃ jātyandhaṃ puruṣaṃ paśyet // (105.1) Par.?
tasyaivaṃ syāt / (106.1) Par.?
tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ // (106.2) Par.?
ye ca kecana vyādhaya utpadyante te sarve caturvidhāḥ / (107.1) Par.?
vātikāḥ paittikāḥ ślaiṣmikāḥ sāṃnipātikāśca // (107.2) Par.?
atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet / (108.1) Par.?
tasyaivaṃ syāt / (108.2) Par.?
yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum // (108.3) Par.?
santi tu himavati parvatarāje catasra oṣadhayaḥ // (109.1) Par.?
katamāścatasraḥ / (110.1) Par.?
tadyathā / (110.2) Par.?
prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma // (110.3) Par.?
imāścatasraḥ oṣadhayaḥ // (111.1) Par.?
atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum // (112.1) Par.?
gatvā cordhvamapyārohed adho 'pyavataret tiryagapi pravicinuyāt // (113.1) Par.?
sa evaṃ pravicinvaṃstāścatasra oṣadhīrārāgayet // (114.1) Par.?
ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt // (115.1) Par.?
atha sa jātyandhapuruṣas tenopāyayogena cakṣuḥ pratilabheta // (116.1) Par.?
sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet // (117.1) Par.?
evaṃ ca vadet / (118.1) Par.?
Vaidya 92
aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi // (118.2) Par.?
so 'hamidānīṃ sarvaṃ paśyāmi // (119.1) Par.?
mukto 'smi andhabhāvāt // (120.1) Par.?
pratilabdhacakṣuścāsmi // (121.1) Par.?
na ca me kaścid viśiṣṭataro 'stīti // (122.1) Par.?
tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ / (123.1) Par.?
te taṃ puruṣamevaṃ vadeyuḥ / (123.2) Par.?
kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham // (123.3) Par.?
na tu bhavān kiṃcijjānāti // (124.1) Par.?
kuto 'bhimānaste samutpannaḥ / (125.1) Par.?
na ca te 'sti prajñā // (125.2) Par.?
na cāsi paṇḍitaḥ // (126.1) Par.?
tamenamevaṃ vadeyuḥ / (127.1) Par.?
yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā // (127.2) Par.?
na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya // (128.1) Par.?
bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi na śṛṇoṣi // (129.1) Par.?
krośāntaram apy anutkṣipya pādau na śaknoṣi gantum // (130.1) Par.?
jātasaṃvṛddhaścāsi mātuḥ kukṣau // (131.1) Par.?
tāṃ ca kriyāṃ na smarasi // (132.1) Par.?
tatkathamasi paṇḍitaḥ / (133.1) Par.?
kathaṃ ca sarvaṃ paśyāmīti vadasi / (133.2) Par.?
tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe // (133.3) Par.?
atha sa puruṣastān ṛṣīnevaṃ vadet / (134.1) Par.?
ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya / (134.2) Par.?
atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ / (134.3) Par.?
yadīcchasi araṇye vasa // (134.4) Par.?
parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya // (135.1) Par.?
kleśāśca te prahātavyāḥ // (136.1) Par.?
tathā dhūtaguṇasamanvāgato 'bhijñāḥ pratilapsyase // (137.1) Par.?
atha sa puruṣastamarthaṃ gṛhītvā pravrajitaḥ // (138.1) Par.?
araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt // (139.1) Par.?
pratilabdhābhijñaśca cintayet / (140.1) Par.?
yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ // (140.2) Par.?
idānīṃ yathācintitaṃ gacchāmi // (141.1) Par.?
pūrvaṃ cāhamalpaprajño 'lpapratisaṃvedī andhabhūto 'smyāsīt // (142.1) Par.?
iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye // (143.1) Par.?
ayaṃ ca punaratrārtho draṣṭavyaḥ // (144.1) Par.?
jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti // (145.1) Par.?
te cāvidyāndhāḥ // (146.1) Par.?
avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati // (147.1) Par.?
evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre // (148.1) Par.?
tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati // (149.1) Par.?
na ca te saṃsārānniḥsaraṇaṃ prajānanti // (150.1) Par.?
atha bhagavāṃstān prajñācakṣuṣā paśyati // (151.1) Par.?
dṛṣṭvā ca jānāti / (152.1) Par.?
amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ // (152.2) Par.?
teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati // (153.1) Par.?
tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣa evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante // (154.1) Par.?
Vaidya 93, Dutt 97
tatra yathāsau mahāvaidya evaṃ tathāgato draṣṭavyaḥ // (155.1) Par.?
yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ // (156.1) Par.?
yathā vātapittaśleṣmāṇa evaṃ rāgadveṣamohā dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni // (157.1) Par.?
yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam // (158.1) Par.?
yathā yathā dravyāṇyupayujyante tathā tathā vyādhayaḥ praśāmyantīti // (159.1) Par.?
evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti // (160.1) Par.?
avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati // (161.1) Par.?
evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe // (162.1) Par.?
yathā andhaścakṣuḥ pratilabhate tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ // (163.1) Par.?
saṃsārakleśabandhanāni chinatti // (164.1) Par.?
kleśabandhanānnirmuktaḥ pramucyate ṣaḍgatikāt traidhātukāt // (165.1) Par.?
tena śrāvakayānīyaḥ evaṃ jānāty evaṃ ca vācaṃ bhāṣate / (166.1) Par.?
na santyapare dharmā abhisaṃboddhavyāḥ // (166.2) Par.?
nirvāṇaprāpto 'smīti // (167.1) Par.?
atha khalu tathāgatastasmai dharmaṃ deśayati // (168.1) Par.?
yena sarvadharmā na prāptāḥ kutastasya nirvāṇamiti / (169.1) Par.?
taṃ bhagavān bodhau samādāpayati // (169.2) Par.?
sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati // (170.1) Par.?
so 'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati // (171.1) Par.?
sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati // (172.1) Par.?
ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam // (173.1) Par.?
atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata // (174.1) Par.?
candrasūryaprabhā yadvannipatanti samaṃ nṛṣu / (175.1) Par.?
guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā // (175.2) Par.?
tathāgatasya prajñābhāsamā hyādityacandravat / (176.1) Par.?
sarvasattvān vinayate na conā naiva cādhikā // (176.2) Par.?
yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi / (177.1) Par.?
bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām // (177.2) Par.?
aśuceḥ kānicittatra dadhno 'nyāni bhavanti tu / (178.1) Par.?
mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ // (178.2) Par.?
yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate / (179.1) Par.?
sattvāviśeṣe 'pi tathā rucibhedāttathāgatāḥ // (179.2) Par.?
Vaidya 94
yānabhedaṃ varṇayanti buddhayānaṃ tu niścitam / (180.1) Par.?
saṃsāracakrasyājñānānnirvṛtiṃ na vijānate // (180.2) Par.?
yastu śūnyān vijānāti dharmānātmavivarjitān / (181.1) Par.?
saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvataḥ // (181.2) Par.?
prajñāmadhyavyavasthānāt pratyekajina ucyate / (182.1) Par.?
śūnyajñānavihīnatvācchrāvakaḥ samprabhāṣyate // (182.2) Par.?
sarvadharmāvabodhāttu samyaksaṃbuddha ucyate / (183.1) Par.?
tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām // (183.2) Par.?
yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ / (184.1) Par.?
apaśyann evamāhāsau nāsti rūpāṇi sarvaśaḥ // (184.2) Par.?
jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha / (185.1) Par.?
himavantaṃ sa gatvāna tiryagūrdhvamadhastathā // (185.2) Par.?
sarvavarṇarasthānā nagāllabhata oṣadhīḥ / (186.1) Par.?
evamādīścatasro 'tha prayogamakarottataḥ // (186.2) Par.?
dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām / (187.1) Par.?
sūcyagreṇa praveśyāṅge jātyandhāya prayojayet // (187.2) Par.?
sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ / (188.1) Par.?
evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam // (188.2) Par.?
evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi / (189.1) Par.?
pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ // (189.2) Par.?
evamajñānasaṃmūḍhe loke sarvaviduttamaḥ / (190.1) Par.?
tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ // (190.2) Par.?
upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau / (191.1) Par.?
anuttarāṃ buddhabodhiṃ deśayatyagrayānike // (191.2) Par.?
prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ / (192.1) Par.?
saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi // (192.2) Par.?
traidhātukānniḥsṛtasya śrāvakasya vijānataḥ / (193.1) Par.?
bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam // (193.2) Par.?
Vaidya 95
tāmeva tatra prakāśemi naitannirvāṇamucyate / (194.1) Par.?
sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam // (194.2) Par.?
maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai / (195.1) Par.?
kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham // (195.2) Par.?
abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake / (196.1) Par.?
bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ // (196.2) Par.?
yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam / (197.1) Par.?
so adyāpi na jānāti kutastvaṃ vetsyase 'lpadhīḥ // (197.2) Par.?
pañcayojanamātraṃ tu yaḥ śabdo niścarediha / (198.1) Par.?
taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ // (198.2) Par.?
tvayi ye pāpacitta vā anunītāstathāpare / (199.1) Par.?
te na śakyaṃ tvayā jñātum abhimānaḥ kuto 'sti te // (199.2) Par.?
krośamātre 'pi gantavye padavīṃ na vinā gatiḥ / (200.1) Par.?
mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te // (200.2) Par.?
abhijñā yasya pañcaitāḥ sa sarvajña ihocyate / (201.1) Par.?
tvaṃ mohād apyakiṃcijjñaḥ sarvajño 'smīti bhāṣase // (201.2) Par.?
sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ / (202.1) Par.?
taṃ cābhijñābhinirhāramaraṇyastho vicintaya / (202.2) Par.?
dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase // (202.3) Par.?
so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ / (203.1) Par.?
abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ // (203.2) Par.?
tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ / (204.1) Par.?
jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ // (204.2) Par.?
upāya eṣa buddhānāṃ vadanti yadimaṃ nayam / (205.1) Par.?
sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha // (205.2) Par.?
tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ / (206.1) Par.?
śūnyatāmanimittaṃ ca praṇidhānavivarjitam // (206.2) Par.?
bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ / (207.1) Par.?
sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ // (207.2) Par.?
Vaidya 96
brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ / (208.1) Par.?
sattvānāṃ vinayārthāya kīrtitāḥ paramarṣibhiḥ // (208.2) Par.?
yaśca dharmān vijānāti māyāsvapnasvabhāvakān / (209.1) Par.?
kadalīskandhaniḥsārān pratiśrutkāsamānakān // (209.2) Par.?
tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ / (210.1) Par.?
abaddham avimuktaṃ ca na vijānāti nirvṛtim // (210.2) Par.?
sarvadharmān samān śūnyānnirnānākaraṇātmakān / (211.1) Par.?
na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati // (211.2) Par.?
sa paśyati mahāprajño dharmakāyamaśeṣataḥ / (212.1) Par.?
nāsti yānatrayaṃ kiṃcidekayānamihāsti tu // (212.2) Par.?
sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā / (213.1) Par.?
evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam // (213.2) Par.?
Duration=0.58717203140259 secs.