Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Haṃsadūta

Carakasaṃhitā
Ca, Sū., 3, 26.1 śaivālapadmotpalavetratuṅgaprapauṇḍarīkāṇyamṛṇālalodhram /
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Mahābhārata
MBh, 1, 68, 13.87 raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau /
MBh, 1, 96, 54.2 raktatuṅganakhopete pīnaśroṇipayodhare //
MBh, 1, 118, 20.2 kālāguruvimiśreṇa tathā tuṅgarasena ca //
MBh, 1, 118, 23.1 tuṅgapadmakamiśreṇa candanena sugandhinā /
MBh, 3, 175, 10.2 haricandanamiśrāṇi tuṅgakālīyakānyapi //
Rāmāyaṇa
Rām, Su, 54, 10.1 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ /
Liṅgapurāṇa
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 2, 5, 100.2 hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham /
Suśrutasaṃhitā
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Ka., 8, 108.1 tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ /
Haṃsadūta
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /