Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna

Mahābhārata
MBh, 6, 114, 19.1 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 31, 5.2 ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe //
MBh, 7, 45, 1.3 saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ //
MBh, 7, 97, 45.1 taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt /
MBh, 7, 153, 32.2 tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ //
MBh, 7, 154, 2.1 tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam /
MBh, 7, 167, 9.3 punaśca tumulaṃ śabdaṃ śrutvārjunam abhāṣata //
MBh, 8, 49, 74.2 yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam //
MBh, 9, 29, 56.2 śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam //
MBh, 9, 35, 34.2 somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim //
MBh, 9, 35, 37.1 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ /
Rāmāyaṇa
Rām, Ay, 95, 35.1 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ /
Rām, Ay, 95, 40.2 mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame //
Rām, Yu, 41, 1.1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām /
Divyāvadāna
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //