Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Rasārṇava
Sarvāṅgasundarā
Ānandakanda

Mahābhārata
MBh, 3, 112, 14.1 mayopayuktāni phalāni tāni nemāni tulyāni rasena teṣām /
MBh, 12, 228, 28.1 pañcaviṃśatitattvāni tulyānyubhayataḥ samam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
Kūrmapurāṇa
KūPur, 1, 39, 18.2 budhena tāni tulyāni vistārānmaṇḍalāt tathā //
Liṅgapurāṇa
LiPur, 1, 57, 16.1 budhena tāni tulyāni vistārānmaṇḍalādapi /
LiPur, 1, 61, 35.2 budhena tāni tulyāni vistārānmaṇḍalācca vai //
Suśrutasaṃhitā
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 8.1 saṃyogatastvaparāṇi viṣatulyāni bhavanti /
Su, Ka., 5, 31.2 raktāvasekāñjanāni naratulyānyajāvike //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 10.1 sarvāṇyetāni tulyāni rasato vīryatastathā /
Rasārṇava
RArṇ, 12, 160.2 tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //
RArṇ, 12, 191.2 kāniciccandratulyāni vyomabhāsāni kānicit /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
Ānandakanda
ĀK, 1, 23, 380.1 tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam /