Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Rasakāmadhenu
Rasasaṃketakalikā
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 12.2 sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam //
BaudhDhS, 4, 1, 17.2 sa tulyaṃ bhrūṇahatyāyai doṣam ṛcchaty asaṃśayam //
BaudhDhS, 4, 1, 19.2 tulyam āhus tayor doṣam ayonau yaś ca siñcati //
Vasiṣṭhadharmasūtra
VasDhS, 17, 68.1 tribhyo varṣebhyaḥ patiṃ vindet tulyam //
Lalitavistara
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
Mahābhārata
MBh, 1, 83, 2.3 ātmanastapasā tulyaṃ kaṃcit paśyāmi vāsava //
MBh, 1, 213, 67.1 āgame ca prayoge ca cakre tulyam ivātmanaḥ /
MBh, 1, 214, 9.2 prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca /
MBh, 3, 94, 5.2 putraṃ me bhagavān ekam indratulyaṃ prayacchatu //
MBh, 3, 161, 24.1 te mātaleś cakrur atīva hṛṣṭāḥ satkāram agryaṃ surarājatulyam /
MBh, 3, 297, 69.2 tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi //
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 5, 184, 16.2 prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam //
MBh, 7, 172, 80.2 tulyam etena devena taṃ jānīhyarjunaṃ sadā //
MBh, 8, 23, 22.2 na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā //
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 46, 8.2 analānilayos tulyaṃ tejasā ca balena ca //
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 9, 5, 10.2 ādityasya tviṣā tulyaṃ buddhyā cośanasā samam //
MBh, 12, 122, 15.2 ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam //
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 13, 14, 14.2 ātmatulyaṃ mama sutaṃ prayacchācyuta māciram //
MBh, 13, 14, 48.2 lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam //
MBh, 13, 110, 5.3 vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira //
MBh, 13, 139, 10.2 tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata //
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
Rāmāyaṇa
Rām, Bā, 7, 16.2 nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ //
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 46, 15.1 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Yu, 94, 26.2 mumucustasya turagāstulyam agniṃ ca vāri ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
Divyāvadāna
Divyāv, 17, 45.1 tulyamatulyaṃ ca saṃbhavaṃ bhavasaṃskāramapotsṛjanmuniḥ /
Kirātārjunīya
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kūrmapurāṇa
KūPur, 1, 6, 6.1 tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ /
KūPur, 2, 32, 10.2 pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam //
Matsyapurāṇa
MPur, 37, 2.3 ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava //
Nāradasmṛti
NāSmṛ, 2, 20, 10.2 kakṣāsthānena taṃ tulyam avatārya tato dhaṭāt //
Suśrutasaṃhitā
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
Viṣṇupurāṇa
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
ViPur, 2, 8, 75.1 tadā tulyamahorātraṃ karoti timirāpahaḥ /
Bhāratamañjarī
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 5, 243.2 gajastho bhagadatto vā tulyaṃ manye raṇe na vā //
BhāMañj, 7, 183.1 taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat /
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 444.2 ākarṇya kṛṣṇayostulyaṃ śaṅkhanādaṃ yudhiṣṭhiraḥ //
BhāMañj, 7, 495.1 vajratulyaṃ tamāyāntaṃ dāruṇaṃ sarvabhūbhujām /
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 13, 297.2 gauravādātmatulyaṃ taṃ svadharmasthamamanyata //
BhāMañj, 13, 1351.2 devaṃ giriśamārādhya tulyaṃ putramavāpsyasi //
Kathāsaritsāgara
KSS, 5, 2, 193.2 taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram //
KSS, 5, 3, 88.2 ātmānaṃ kumudaistulyaṃ dīnaṃ candraprabhāṃ vinā //
Mātṛkābhedatantra
MBhT, 14, 41.1 sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam /
Rasamañjarī
RMañj, 2, 35.2 rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //
RMañj, 2, 46.1 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /
RMañj, 6, 204.2 viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //
RMañj, 8, 17.1 śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet /
Rasaprakāśasudhākara
RPSudh, 11, 35.1 ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham /
Rasaratnasamuccaya
RRS, 12, 33.1 kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
RRS, 14, 18.2 niṣkārdhaṃ nīlatutthasya sarvatulyaṃ tu gandhakam //
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 15, 46.2 pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam //
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 57.1 rasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam /
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
Rasaratnākara
RRĀ, R.kh., 2, 21.2 taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //
RRĀ, R.kh., 2, 38.1 dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /
RRĀ, R.kh., 4, 3.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 8, 58.2 tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //
RRĀ, Ras.kh., 2, 68.2 mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi //
RRĀ, Ras.kh., 2, 79.1 tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet /
RRĀ, Ras.kh., 3, 53.1 sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ /
RRĀ, Ras.kh., 3, 92.1 sattvatulyaṃ kṣipettatra pūrvavad drutapāradam /
RRĀ, Ras.kh., 3, 114.2 tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet //
RRĀ, Ras.kh., 3, 125.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā //
RRĀ, Ras.kh., 3, 155.1 sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet /
RRĀ, Ras.kh., 3, 169.2 gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu //
RRĀ, Ras.kh., 4, 24.1 tasmin tulyaṃ guḍaṃ kṣiptvā vaṭikāḥ karṣamātrakāḥ /
RRĀ, Ras.kh., 4, 97.1 kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam /
RRĀ, Ras.kh., 5, 2.1 pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet /
RRĀ, Ras.kh., 6, 10.1 chāyāyāṃ tatsitātulyaṃ niṣkaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
RRĀ, V.kh., 3, 20.2 sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //
RRĀ, V.kh., 3, 108.1 lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /
RRĀ, V.kh., 4, 5.2 nidhāya poṭalīmadhye sarvatulyaṃ ca gandhakam //
RRĀ, V.kh., 4, 26.1 pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /
RRĀ, V.kh., 4, 36.2 nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //
RRĀ, V.kh., 4, 36.2 nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //
RRĀ, V.kh., 6, 100.2 tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak //
RRĀ, V.kh., 7, 106.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ //
RRĀ, V.kh., 8, 47.2 pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //
RRĀ, V.kh., 8, 50.2 tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate //
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 82.1 tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 13, 8.2 godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet //
RRĀ, V.kh., 14, 32.1 jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 20, 89.2 viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //
Rasendracintāmaṇi
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
RCint, 3, 73.4 tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 6, 34.1 tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 41.2 baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //
Rasendracūḍāmaṇi
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
RCūM, 16, 70.1 śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /
Rasendrasārasaṃgraha
RSS, 1, 82.1 dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ /
RSS, 1, 255.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
Rasādhyāya
RAdhy, 1, 397.1 pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /
Rasārṇava
RArṇ, 14, 41.2 puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //
RArṇ, 14, 140.2 tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //
RArṇ, 14, 141.2 tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //
Skandapurāṇa
SkPur, 16, 7.1 ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho /
Tantrāloka
TĀ, 4, 3.2 svatulyaṃ so 'pi so 'pyanyaṃ so 'pyanyaṃ sadṛśātmakam //
Ānandakanda
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 212.1 dvayaṃ samaṃ tayostulyam arivargaṃ vinikṣipet /
ĀK, 1, 4, 216.2 sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ //
ĀK, 1, 4, 288.2 tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet //
ĀK, 1, 4, 442.2 tadbhasma gandhakaṃ tulyamamle yāmaṃ prapeṣayet //
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 188.2 tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim //
ĀK, 1, 12, 196.2 madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt //
ĀK, 1, 23, 113.2 tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam //
ĀK, 1, 23, 126.1 tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam /
ĀK, 1, 23, 156.1 tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 1, 23, 184.2 sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 214.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet //
ĀK, 1, 23, 632.1 puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet /
ĀK, 1, 23, 719.2 tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet //
ĀK, 2, 4, 28.1 tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 2, 4, 28.2 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam //
Rasakāmadhenu
RKDh, 1, 1, 185.1 sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /
Rasasaṃketakalikā
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
Sātvatatantra
SātT, 2, 66.1 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā /
Yogaratnākara
YRā, Dh., 33.2 khalve jambīranīreṇa tayostulyaṃ tu gandhakam /
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //