Occurrences

Aṣṭāṅganighaṇṭu
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī

Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 131.2 svādugandhicchadā caiva kāyasthā tulasī tathā //
Rasaprakāśasudhākara
RPSudh, 9, 17.1 tulasī ca vidārī ca mañjiṣṭhā citrapālikā /
Rasaratnākara
RRĀ, V.kh., 2, 18.1 kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /
RRĀ, V.kh., 3, 78.2 dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //
Rasendracūḍāmaṇi
RCūM, 7, 7.2 nandinī śikhipādī ca kāśmarī tulasī tathā //
RCūM, 8, 6.1 tittiḍī meṣaśṛṅgī ca tulasī śyāmaparṇikā /
Rasendrasārasaṃgraha
RSS, 1, 93.1 kṛṣṇavarṇā ca tulasī siṃhī ca girikarṇikā /
RSS, 1, 98.2 tilabhekaparṇidūrvā mūrvā ca harītakī tulasī //
Rasādhyāya
RAdhy, 1, 95.1 araṇyatulasī kṛṣṇā śākhinī ravibhūlikā /
Rasārṇava
RArṇ, 5, 7.1 kṛṣṇaparṇī ca tulasī śvetā ca girikarṇikā /
RArṇ, 15, 138.1 viṣṇukrāntā ca cakrāṅkā balā ca tulasī tathā /
Rājanighaṇṭu
RājNigh, Kar., 6.2 tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā //
RājNigh, Kar., 148.1 tulasī subhagā tīvrā pāvanī viṣṇuvallabhā /
RājNigh, Kar., 150.1 tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit /
RājNigh, Ekārthādivarga, Ekārthavarga, 42.2 tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā //
Ānandakanda
ĀK, 1, 7, 171.1 ekavīrā kokilākṣī sarpākṣī tulasī vacā /
ĀK, 1, 24, 129.1 viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 7.0 hemāhvā svarṇakṣīrī nīlinī aparājitā kuṭherakaḥ śvetatulasī devadālī //
Haribhaktivilāsa
HBhVil, 1, 15.2 patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam //
HBhVil, 4, 230.1 gopīmṛttulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 21.1 kṣīrikā tulasī dhānyā meṣikā ca vanārjakā /