Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 2.0 kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.3 bāhyā viṣayoparamāt pañca ca nava tuṣṭayo 'bhihitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 10.0 buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.3 saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //