Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.3 sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhyākhyabhedāt /
SKBh zu SāṃKār, 46.2, 1.8 evaṃ tṛtīyastuṣṭyākhyaḥ /
SKBh zu SāṃKār, 46.2, 1.10 kim anenāsmākam ityeṣā tuṣṭiḥ /
SKBh zu SāṃKār, 47.2, 1.6 tathā ca tuṣṭir navadhordhvasrotasi rājasāni jñānāni /
SKBh zu SāṃKār, 49.2, 1.6 saptadaśa vadhāste tuṣṭibhedāsiddhibhedavaiparītyena /
SKBh zu SāṃKār, 49.2, 1.7 tuṣṭibhedā nava siddhibhedā aṣṭau /
SKBh zu SāṃKār, 49.2, 1.9 viparyayāt tuṣṭisiddhīnām eva bhedakramo draṣṭavyaḥ /
SKBh zu SāṃKār, 49.2, 1.10 tatra tuṣṭir navadhā kathyate //
SKBh zu SāṃKār, 50.2, 1.1 ādhyātmikāścatasras tuṣṭayaḥ /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.15 caturdhā tuṣṭir iti /
SKBh zu SāṃKār, 50.2, 1.17 bāhyāstuṣṭayaḥ pañcaviṣayoparamāt /
SKBh zu SāṃKār, 50.2, 1.24 evam arjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ /
SKBh zu SāṃKār, 50.2, 1.25 evam ādhyātmikabāhyabhedān nava tuṣṭayaḥ /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 51.2, 1.25 tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /