Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Śatapathabrāhmaṇa
Manusmṛti
Kirātārjunīya
Tantrākhyāyikā
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Atharvaveda (Paippalāda)
AVP, 5, 20, 8.1 tūlaṃ tardas tṛṇasyāttu mūlam ākhur dhiyeṣitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 4.1 vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 3.1 tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
Manusmṛti
ManuS, 8, 326.2 dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca //
Kirātārjunīya
Kir, 11, 59.2 janmino mānahīnasya tṛṇasya ca samā gatiḥ //
Tantrākhyāyikā
TAkhy, 2, 138.1 nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ //
Rasaratnasamuccaya
RRS, 9, 35.2 cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
Ānandakanda
ĀK, 1, 26, 128.1 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
Rasakāmadhenu
RKDh, 1, 1, 81.2 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ //
RKDh, 1, 1, 85.2 cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 4.0 pūrvavat tṛṇasya cādāhād ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 11.0 tatpacanakālamānam āha tṛṇasyeti //