Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Buddhacarita
Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Rasendracūḍāmaṇi
Tantrāloka

Atharvaveda (Śaunaka)
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
Gopathabrāhmaṇa
GB, 1, 1, 28, 3.0 tasmād ṛgyajuḥsāmāny apakrāntatejāṃsy āsan //
Taittirīyasaṃhitā
TS, 2, 1, 2, 5.6 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 2, 5.7 yāvanty eva tejāṃsi tāny eva //
TS, 2, 1, 4, 2.2 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 2.3 yāvanty eva tejāṃsi tānyevāvarunddhe /
Buddhacarita
BCar, 9, 60.1 adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
Mahābhārata
MBh, 1, 26, 32.1 mamlur mālyāni devānāṃ śemustejāṃsi caiva hi /
MBh, 3, 291, 4.2 nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca //
MBh, 12, 79, 24.2 samudīrṇānyajeyāni tejāṃsi ca balāni ca //
MBh, 12, 217, 41.2 tejāṃsyekena sarveṣāṃ devarāja hṛtāni me //
MBh, 12, 330, 54.1 niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ /
MBh, 13, 34, 15.2 brāhmaṇeṣveva śāmyanti tejāṃsi ca balāni ca //
MBh, 13, 58, 35.3 brāhmaṇeṣveva śāmyanti tejāṃsi ca tapāṃsi ca //
Kirātārjunīya
Kir, 17, 15.2 tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //
Kumārasaṃbhava
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
Liṅgapurāṇa
LiPur, 1, 96, 64.1 tadā tejāṃsi sarvāṇi tasmin līnāni śāṅkare /
Matsyapurāṇa
MPur, 153, 168.1 astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca /
Suśrutasaṃhitā
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Viṣṇupurāṇa
ViPur, 1, 2, 49.1 ākāśavāyutejāṃsi salilaṃ pṛthivī tathā /
ViPur, 6, 5, 79.1 jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 145.1 brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 89.2 satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //
Tantrāloka
TĀ, 3, 12.1 yastvāha netratejāṃsi svacchātpratiphalantyalam /