Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Ratnadīpikā
Āyurvedadīpikā
Śukasaptati
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Avadānaśataka
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
Carakasaṃhitā
Ca, Sū., 17, 36.1 hetulakṣaṇasaṃsargāducyate sānnipātikaḥ /
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 15.1 nidānākṛtisaṃsargācchvayathuḥ syāddvidoṣajaḥ /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 22, 43.2 doṣāṇāṃ bahusaṃsargāt saṃkīryante hyupakramāḥ /
Ca, Sū., 24, 21.2 saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam //
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 7, 18.2 tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṃsargāt /
Ca, Vim., 8, 99.1 saṃsargāt saṃsṛṣṭalakṣaṇāḥ //
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Cik., 4, 13.1 saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam /
Mahābhārata
MBh, 3, 205, 23.2 saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija //
MBh, 11, 3, 2.1 aniṣṭānāṃ ca saṃsargād iṣṭānāṃ ca vivarjanāt /
MBh, 12, 197, 7.1 viṣayeṣu ca saṃsargācchāśvatasya nasaṃśrayāt /
MBh, 12, 199, 21.1 viṣayeṣu ca saṃsargācchāśvatasya ca darśanāt /
MBh, 13, 116, 33.2 saṃsargād vātha pāpānām adharmarucitā nṛṇām //
MBh, 15, 16, 18.1 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai /
Manusmṛti
ManuS, 8, 172.1 svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 12.2 jñānaṃ pratyekabuddhānām asaṃsargāt pravartate //
Saundarānanda
SaundĀ, 11, 5.2 jalāgneriva saṃsargācchaśāma ca śuśoṣa ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Sū., 27, 41.2 saṃsṛṣṭaliṅgaṃ saṃsargāt tridoṣaṃ malināvilam //
AHS, Nidānasthāna, 3, 3.1 pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api /
AHS, Nidānasthāna, 7, 42.2 saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ //
AHS, Nidānasthāna, 11, 52.1 krameṇa vāyusaṃsargāt pittayonitayā ca tat /
AHS, Utt., 2, 4.2 saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam //
Kāmasūtra
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
Laṅkāvatārasūtra
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
Liṅgapurāṇa
LiPur, 1, 15, 15.2 saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā //
Nāradasmṛti
NāSmṛ, 1, 1, 22.2 śaṅkāsatāṃ tu saṃsargāt tattvaṃ hoḍhādidarśanāt //
Suśrutasaṃhitā
Su, Sū., 24, 8.3 doṣadhātumalasaṃsargād āyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ /
Su, Sū., 42, 3.2 parasparasaṃsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṃ sāṃnidhyamasti utkarṣāpakarṣāttu grahaṇam /
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 42, 3.4 te ca bhūyaḥ parasparasaṃsargāttriṣaṣṭidhā bhidyante /
Su, Utt., 60, 23.2 te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ //
Śatakatraya
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
Bhāratamañjarī
BhāMañj, 14, 59.1 dehānte karmasaṃsargājjantavaḥ śubhaduṣkṛtaiḥ /
Garuḍapurāṇa
GarPur, 1, 50, 83.1 aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt /
GarPur, 1, 115, 6.1 ālāpādgātrasaṃsparśātsaṃsargātsaha bhojanāt /
GarPur, 1, 148, 3.2 pittaraktasya vikṛteḥ saṃsargād daṣaṇādapi //
GarPur, 1, 160, 52.1 krameṇa vāyoḥ saṃsargātpittaṃ yoniṣu sañcayam /
GarPur, 1, 168, 13.1 hetulakṣaṇasaṃsargādvidyādvyādhiṃ dvidoṣajam /
Hitopadeśa
Hitop, 0, 40.4 kācaḥ kāñcanasaṃsargād dhatte mārakatīr dyutīḥ /
Kathāsaritsāgara
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Ratnadīpikā
Ratnadīpikā, 1, 42.2 jaṭhare garbhasaṃsargāt jñe tadāsā balīyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
Śukasaptati
Śusa, 21, 10.5 na nīcajanasaṃsargānnaro bhadrāṇi paśyati /
Agastīyaratnaparīkṣā
AgRPar, 1, 25.2 jaṭhare vajrasaṃsargād garbhāśravo bhaviṣyati //
Bhāvaprakāśa
BhPr, 6, 8, 59.1 dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /
BhPr, 7, 3, 114.2 dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 30.2 vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam //
SkPur (Rkh), Revākhaṇḍa, 150, 15.1 tena saṃmūrchitāḥ sarve saṃsargācca khagottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 99.2 yathā durjanasaṃsargāt sujano yāti lāghavam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 2.0 purā chāyānāṃ saṃsargād gārhapatyād āhavanīyam uddharati //