Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Sarvāṅgasundarā
Āyurvedadīpikā
Abhinavacintāmaṇi

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 2.2 striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Kauśikasūtra
KauśS, 13, 1, 14.0 lāṅgalayoḥ saṃsarge //
KauśS, 13, 1, 16.0 agnisaṃsarge //
Mānavagṛhyasūtra
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 3.0 agnyantarasaṃsarge 'nugate vā patnī kṛcchraṃ carati //
VaikhGS, 3, 6, 5.0 udakyāśucyādisaṃsarge ca vidhānaṃ yajñaprāyaścitte vakṣyāmaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 28, 8.2 striyaś ca ratisaṃsarge śvā mṛgagrahaṇe śuciḥ //
Āpastambagṛhyasūtra
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
Carakasaṃhitā
Ca, Sū., 17, 42.1 saṃsarge nava ṣaṭ tebhya ekavṛddhyā samaistrayaḥ /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Mahābhārata
MBh, 1, 66, 6.2 cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ //
MBh, 3, 110, 6.3 viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ //
MBh, 3, 148, 14.1 na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 13.2 niśy eva pitte pavane saṃsarge pittavaty api //
AHS, Sū., 29, 33.2 śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt //
AHS, Nidānasthāna, 2, 23.3 yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca //
Bodhicaryāvatāra
BoCA, 9, 96.2 saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya //
Kāmasūtra
KāSū, 2, 9, 19.2 punar api hyāsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta /
Kūrmapurāṇa
KūPur, 2, 32, 19.2 ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati //
Suśrutasaṃhitā
Su, Sū., 19, 15.2 grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt //
Su, Sū., 21, 38.2 saṃsarge kupitaḥ kruddhaṃ doṣaṃ doṣo 'nudhāvati //
Su, Sū., 21, 39.1 saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet /
Su, Cik., 5, 11.1 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt //
Su, Cik., 35, 6.3 saṃsarge sannipāte ca bastireva hitaḥ sadā //
Su, Utt., 39, 314.2 saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ //
Garuḍapurāṇa
GarPur, 1, 147, 9.1 yathā svaliṅgaṃ saṃsarge jvarasaṃsargajo 'pi vā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 14.0 ādibalapravṛttādayo'neke saṃsarge paśavaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vā vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
Abhinavacintāmaṇi
ACint, 1, 126.2 saṃsarge tat samoṣṇaṃ syāt sannipāte tv aśītalam //