Occurrences

Baudhāyanadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nyāyabindu
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 24.1 mātāpitror eva tu saṃsargasāmānyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 2.2 akṛtāsu saṃsargārthaṃ bhavati //
Arthaśāstra
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
Carakasaṃhitā
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Vim., 1, 8.0 saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt //
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Cik., 3, 111.1 saṃsargasannipātānāṃ tayā coktaṃ svalakṣaṇam /
Ca, Cik., 3, 271.2 śītajvaraṃ jayantyāśu saṃsargabalayojanāt //
Mahābhārata
MBh, 1, 61, 83.38 sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ /
MBh, 1, 108, 16.2 sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ //
MBh, 3, 1, 22.2 puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ //
MBh, 3, 9, 10.1 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ /
MBh, 5, 35, 49.2 śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ //
MBh, 12, 148, 15.1 evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām /
MBh, 12, 223, 18.2 saṃsargavidyākuśalastasmāt sarvatra pūjitaḥ //
MBh, 14, 42, 52.2 saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā //
Manusmṛti
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
Rāmāyaṇa
Rām, Ki, 66, 40.1 nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ /
Rām, Yu, 30, 13.2 puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 13.2 saṃsargasaṃnipāteṣu taṃ yathāsvaṃ vikalpayet //
AHS, Nidānasthāna, 2, 23.3 yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca //
AHS, Nidānasthāna, 7, 9.1 ṣoḍhānyāni pṛthag doṣasaṃsarganicayāsrataḥ /
AHS, Cikitsitasthāna, 22, 70.2 sarvaṃ cāvaraṇam pittaraktasaṃsargavarjitam //
AHS, Utt., 12, 22.1 saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān /
AHS, Utt., 13, 75.1 saṃsargasaṃnipātotthe yathādoṣodayaṃ kriyā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 98.2 prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau //
Daśakumāracarita
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
Kāmasūtra
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
Laṅkāvatārasūtra
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
Liṅgapurāṇa
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
Nyāyabindu
NyāBi, 1, 5.0 abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā //
Nāradasmṛti
NāSmṛ, 2, 19, 18.1 asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 255.2 saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ /
Suśrutasaṃhitā
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Śār., 4, 77.2 jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet //
Su, Utt., 39, 61.1 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau /
Su, Utt., 42, 126.2 saṃsargapācanaṃ kuryādamlair dīpanasaṃyutaiḥ //
Su, Utt., 56, 23.2 āmodbhave vāntam upakrameta saṃsargabhaktakramadīpanīyaiḥ //
Śatakatraya
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 3, 71.2 saṃsargadoṣarahitā vijayā vanāntā vairāgyam asti kim itaḥ param arthanīyam //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 17.2 puroḍāśaṃ niravapan vīrasaṃsargaśuddhaye //
Bhāratamañjarī
BhāMañj, 13, 629.1 muhustena nirasto 'pi pāpasaṃsargabhīruṇā /
Garuḍapurāṇa
GarPur, 1, 50, 83.1 aśaucaṃ caiva saṃsargācchuddhiḥ saṃsargavarjanāt /
GarPur, 1, 147, 9.1 yathā svaliṅgaṃ saṃsarge jvarasaṃsargajo 'pi vā /
GarPur, 1, 156, 9.2 yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ //
GarPur, 1, 156, 43.1 saṃsṛṣṭaliṅgāt saṃsarganicayātsarvalakṣaṇāḥ /
Kathāsaritsāgara
KSS, 3, 4, 58.2 sphītāpi rājan kauberī mlecchasaṃsargagarhitā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
Rasahṛdayatantra
RHT, 19, 7.1 amunā śuddhaśarīraḥ parihatasaṃsargadoṣabalī /
Rasaprakāśasudhākara
RPSudh, 4, 24.1 tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /
Rasendracūḍāmaṇi
RCūM, 13, 76.1 ekadoṣodbhave roge saṃsargajanite tathā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 47.0 madhurādīnām avāntarāsvādaviśeṣo'pi parasparasaṃsargakṛto jñeyaḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 7.0 vyavastheti rasadoṣasaṃsargaprapañcasaṃkṣepaḥ //
ĀVDīp zu Ca, Vim., 1, 8, 1.0 rasadoṣasaṃsargaprapañcānabhidhāne hetumāha saṃsargetyādi //
ĀVDīp zu Ca, Vim., 1, 8, 1.0 rasadoṣasaṃsargaprapañcānabhidhāne hetumāha saṃsargetyādi //
ĀVDīp zu Ca, Vim., 1, 8, 2.0 yasmāt saṃsargabhedavistaro 'parisaṃkhyeyas tasmāt ṣaṭtvaṃ tritvaṃ cocyate //
ĀVDīp zu Ca, Vim., 1, 8, 3.0 vikalpabhedāparisaṃkhyeyatvād iti saṃsargavikalpasya bhedo vijātīyaprakāraḥ tasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
ĀVDīp zu Ca, Vim., 1, 9, 2.0 tatra cānekarasadravyasyānekadoṣavikārasya ca pratyekarasadoṣaprabhāvamelakena prabhāvaṃ kathayan rasasaṃsargadoṣasaṃsargayor api tādṛśameva prabhāvaṃ kathayati yato rasadoṣasaṃsargaprabhāvāv atra dravyavikārāśrayitvād rasadoṣayor dravyavikāraprabhāvatvenocyete //
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
SDhPS, 14, 89.1 naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhiratāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 226, 8.2 rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 75.5 traikālikasaṃsargāvacchinnapratiyogitāko 'tyantābhāvaḥ /