Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 18, 7.1 śaktiprāsakuntahāṭakabhiṇḍipālaśūlatomaravarāhakarṇakaṇayakarpaṇatrāsikādīni ca hulamukhāni //
Mahābhārata
MBh, 1, 17, 11.2 tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca //
MBh, 1, 63, 3.2 prāsatomarahastaiśca yayau yodhaśatair vṛtaḥ //
MBh, 1, 63, 19.1 tomarair asibhiścāpi gadāmusalakarpaṇaiḥ /
MBh, 1, 67, 14.18 ardhanālīkanārācaśaktitomaramudgarāḥ /
MBh, 1, 115, 28.38 gadāyāṃ pārago bhīmastomareṣu yudhiṣṭhiraḥ /
MBh, 1, 123, 8.1 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu /
MBh, 1, 123, 39.12 yudhiṣṭhiro rathaśreṣṭhastomareṣvadhiko 'bhavat //
MBh, 1, 123, 41.4 tomareṣvadhiko 'bhavat /
MBh, 1, 125, 25.3 cakratomarapāśānāṃ bhiṇḍipālaparaśvadhām /
MBh, 3, 152, 16.1 te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ /
MBh, 3, 155, 57.1 sindhuvārān athoddāmān manmathasyeva tomarān /
MBh, 3, 158, 17.1 gadāparighanistriṃśatomaraprāsayodhinaḥ /
MBh, 3, 167, 20.1 tataḥ khaḍgāṃstriśūlāṃśca tomarāṃśca sahasraśaḥ /
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 255, 6.1 śaktitomaranārācair vīrabāhupracoditaiḥ /
MBh, 3, 268, 5.1 musalālātanārācatomarāsiparaśvadhaiḥ /
MBh, 3, 272, 13.1 tata enaṃ mahāvegair ardayāmāsa tomaraiḥ /
MBh, 4, 31, 3.1 bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ /
MBh, 4, 31, 9.1 asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarair api /
MBh, 4, 51, 2.2 bhīmarūpāśca mātaṅgāstomarāṅkuśacoditāḥ //
MBh, 5, 19, 3.1 paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ /
MBh, 5, 139, 38.2 tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca //
MBh, 5, 149, 81.1 mahāyantrāṇi nārācāstomararṣṭiparaśvadhāḥ /
MBh, 5, 152, 3.1 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ /
MBh, 5, 152, 4.1 sadhvajāḥ sapatākāśca saśarāsanatomarāḥ /
MBh, 5, 163, 7.2 gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ //
MBh, 6, 15, 66.2 śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 17, 33.2 yantratomaratūṇīraiḥ patākābhiśca śobhitāḥ //
MBh, 6, 44, 7.2 satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ //
MBh, 6, 44, 11.2 ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ //
MBh, 6, 44, 14.1 gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ /
MBh, 6, 45, 39.2 sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ //
MBh, 6, 50, 28.2 tomarān prāhiṇocchīghraṃ caturdaśa śilāśitān //
MBh, 6, 50, 30.1 nikṛtya tu raṇe bhīmastomarān vai caturdaśa /
MBh, 6, 50, 48.1 chinnāṃśca tomarāṃścāpānmahāmātraśirāṃsi ca /
MBh, 6, 50, 72.1 tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ /
MBh, 6, 51, 30.1 paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata /
MBh, 6, 53, 12.1 gajārohā gajārohān nārācaśaratomaraiḥ /
MBh, 6, 53, 18.1 dhvajaistatrāpaviddhaiśca kārmukaistomaraistathā /
MBh, 6, 55, 107.2 duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim //
MBh, 6, 55, 108.2 śitena duryodhanabāhumuktaṃ kṣureṇa tat tomaram unmamātha //
MBh, 6, 67, 18.1 tomaraprāsanārācagajāśvarathayodhinām /
MBh, 6, 67, 35.1 satomaramahāmātrair nipatadbhir gatāsubhiḥ /
MBh, 6, 68, 17.1 śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām /
MBh, 6, 72, 5.1 prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca /
MBh, 6, 77, 13.2 aśvavṛndair mahadbhiśca ṛṣṭitomaradhāribhiḥ //
MBh, 6, 77, 32.2 śaktitomaranārācagadāparighapāṇayaḥ //
MBh, 6, 79, 34.1 tasya prāgjyotiṣaḥ kruddhastomarān sa caturdaśa /
MBh, 6, 79, 35.1 sa tāṃśchittvā mahābāhustomarānniśitaiḥ śaraiḥ /
MBh, 6, 82, 29.2 pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ /
MBh, 6, 88, 28.1 vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate /
MBh, 6, 89, 33.1 kecid bhinnā viṣāṇāgrair bhinnakumbhāśca tomaraiḥ /
MBh, 6, 89, 36.1 nārācābhihatāstvanye tathā viddhāśca tomaraiḥ /
MBh, 6, 89, 38.1 tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ /
MBh, 6, 91, 29.1 pādātāśca padātyoghaistāḍitāḥ śaktitomaraiḥ /
MBh, 6, 91, 45.1 tataḥ prāgjyotiṣaḥ kruddhastomarān vai caturdaśa /
MBh, 6, 92, 52.1 patitāṃstomarāṃścāpi citrā hemapariṣkṛtāḥ /
MBh, 6, 92, 56.1 samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ /
MBh, 6, 92, 69.2 yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ //
MBh, 6, 99, 25.2 kakṣyābhir atha tottraiśca ghaṇṭābhistomaraistathā //
MBh, 6, 101, 8.2 vimalaprāsahastānām ṛṣṭitomaradhāriṇām //
MBh, 6, 108, 26.2 chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca //
MBh, 6, 109, 35.1 tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ /
MBh, 6, 109, 37.1 tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ /
MBh, 6, 114, 3.1 śaraiḥ kanakapuṅkhaiśca śaktitomarakampanaiḥ /
MBh, 6, 114, 67.1 atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ /
MBh, 7, 13, 35.2 sa cāpi taṃ tomareṇa jatrudeśe atāḍayat //
MBh, 7, 19, 42.1 teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ /
MBh, 7, 19, 43.1 tomarābhihatāḥ kecid bāṇaiśca paramadvipāḥ /
MBh, 7, 19, 46.1 mahāmātrā mahāmātraistāḍitāḥ śaratomaraiḥ /
MBh, 7, 19, 49.1 tāḍitāstāḍyamānāśca tomararṣṭiparaśvadhaiḥ /
MBh, 7, 19, 52.2 rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ //
MBh, 7, 25, 31.1 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ /
MBh, 7, 27, 9.2 cikṣepārjunam ādiśya vāsudevāya tomaram //
MBh, 7, 27, 10.1 śaktiṃ tribhiḥ śaraiśchittvā tomaraṃ tribhir arjunaḥ /
MBh, 7, 28, 7.1 so 'rkaraśminibhāṃstīkṣṇāṃstomarān vai caturdaśa /
MBh, 7, 28, 12.1 vyasṛjat tomarānmūrdhni śvetāśvasyonnanāda ca /
MBh, 7, 35, 23.2 sāsicarmāṅkuśābhīśūn satomaraparaśvadhān //
MBh, 7, 35, 24.1 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān /
MBh, 7, 61, 19.1 jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ /
MBh, 7, 64, 45.2 saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ //
MBh, 7, 68, 11.1 śrutāyuśca tataḥ kruddhastomareṇa dhanaṃjayam /
MBh, 7, 72, 17.2 ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ //
MBh, 7, 82, 34.1 visṛjantaḥ śarāṃścaiva tomarāṃśca sahasraśaḥ /
MBh, 7, 87, 15.1 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram /
MBh, 7, 91, 37.2 tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa //
MBh, 7, 98, 31.1 te śarair agnisaṃkāśaistomaraiśca mahādhanaiḥ /
MBh, 7, 101, 33.2 tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām //
MBh, 7, 101, 34.1 tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe /
MBh, 7, 113, 19.2 prāsatomarasaṃghātaiḥ khaḍgaiśca saparaśvadhaiḥ //
MBh, 7, 120, 34.1 śoṇitāktān hayārohān gṛhītaprāsatomarān /
MBh, 7, 122, 80.2 ghaṇṭājālākularavaṃ śaktitomaravidyutam //
MBh, 7, 128, 3.1 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ /
MBh, 7, 131, 34.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 7, 150, 36.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ /
MBh, 7, 153, 22.1 pinākaiḥ karavālaiśca tomaraprāsakampanaiḥ /
MBh, 7, 154, 26.2 paraśvadhāstailadhautāśca khaḍgāḥ pradīptāgrāḥ paṭṭiśāstomarāśca //
MBh, 7, 162, 14.1 ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ /
MBh, 7, 162, 41.1 nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ /
MBh, 8, 7, 8.2 śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā //
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 8, 27.1 saṃsaktanāgau tau vīrau tomarair itaretaram /
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 8, 32.1 kṣemadhūrtis tadā bhīmaṃ tomareṇa stanāntare /
MBh, 8, 8, 33.1 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ /
MBh, 8, 8, 34.2 sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān //
MBh, 8, 8, 35.2 daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam //
MBh, 8, 10, 28.1 prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam /
MBh, 8, 10, 30.1 sa papāta tadā rājaṃs tomareṇa samāhataḥ /
MBh, 8, 13, 12.2 atīva cukṣobhayiṣur janārdanaṃ dhanaṃjayaṃ cābhijaghāna tomaraiḥ //
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 14, 30.2 ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān //
MBh, 8, 14, 37.1 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 16, 9.1 dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān /
MBh, 8, 16, 29.2 śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ //
MBh, 8, 17, 4.1 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ /
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 17, 20.2 śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ //
MBh, 8, 17, 22.2 sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ //
MBh, 8, 17, 104.1 apare trāsitā nāgā nārācaśatatomaraiḥ /
MBh, 8, 19, 12.1 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat /
MBh, 8, 19, 14.1 mādhavasya tu viddhasya tomareṇa mahāraṇe /
MBh, 8, 19, 25.2 gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha //
MBh, 8, 19, 57.2 nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ //
MBh, 8, 21, 5.1 parighamusalaśaktitomarair nakharabhuśuṇḍigadāśatair drutāḥ /
MBh, 8, 33, 33.2 caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat //
MBh, 8, 36, 14.1 tomarān gajibhir muktān pratīpān āsthitān bahūn /
MBh, 8, 36, 21.2 bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ //
MBh, 8, 36, 39.2 anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ //
MBh, 8, 43, 70.2 jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ //
MBh, 8, 43, 71.1 satomarāv asya bhujau chinnau bhīmena garjataḥ /
MBh, 8, 43, 72.3 śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram //
MBh, 8, 59, 8.1 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ /
MBh, 8, 59, 11.1 karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ /
MBh, 8, 62, 38.1 kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ /
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 9, 8, 10.2 śaktitomaranārācair nijaghnustatra tatra ha //
MBh, 9, 8, 25.1 mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ /
MBh, 9, 10, 52.1 tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram /
MBh, 9, 10, 53.1 vṛkodarastvasaṃbhrāntastam evoddhṛtya tomaram /
MBh, 9, 12, 19.2 tomaraṃ preṣayāmāsa svarṇadaṇḍaṃ mahādhanam //
MBh, 9, 12, 21.2 sātyakiprahitaṃ śalyo bhallaiścicheda tomaram //
MBh, 9, 44, 105.1 gadābhuśuṇḍihastāśca tathā tomarapāṇayaḥ /
MBh, 9, 62, 20.2 śaktibhir bhiṇḍipālaiśca tomaraiḥ saparaśvadhaiḥ //
MBh, 9, 64, 2.1 vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ /
MBh, 12, 99, 17.1 prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ /
MBh, 12, 99, 30.1 yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā /
MBh, 12, 101, 8.1 ṛṣṭayastomarāḥ khaḍgā niśitāśca paraśvadhāḥ /
MBh, 12, 121, 16.2 musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ //
MBh, 12, 272, 14.1 asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ /
MBh, 13, 53, 30.1 kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ /
MBh, 14, 74, 13.2 tomarān agnisaṃkāśāñ śalabhān iva vegitān //
MBh, 14, 74, 15.1 sa tān dṛṣṭvā tathā chinnāṃstomarān bhagadattajaḥ /
Rāmāyaṇa
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ār, 21, 20.2 khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ //
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Su, 5, 27.3 śūlamudgarahastāśca śaktitomaradhāriṇīḥ //
Rām, Su, 45, 5.2 satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram //
Rām, Yu, 22, 21.1 yaṣṭīśca tomarān prāsāṃścakrāṇi musalāni ca /
Rām, Yu, 33, 43.1 bhallaiḥ khaḍgair gadābhiśca śaktitomarapaṭṭasaiḥ /
Rām, Yu, 43, 22.1 drumaśaktiśilāprāsair gadāparighatomaraiḥ /
Rām, Yu, 43, 24.1 rākṣasāścāpi saṃkruddhāḥ prāsatomarapāṇayaḥ /
Rām, Yu, 58, 10.2 jaghānorasi saṃkruddhastomarair vajrasaṃnibhaiḥ //
Rām, Yu, 59, 12.1 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ /
Rām, Yu, 60, 23.1 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ /
Rām, Yu, 62, 40.2 dīptaśūlagadākhaḍgaprāsatomarakārmukam //
Rām, Yu, 63, 14.2 tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ //
Rām, Yu, 66, 4.1 śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ /
Rām, Yu, 73, 7.1 rākṣasāśca śitair bāṇair asibhiḥ śaktitomaraiḥ /
Rām, Yu, 75, 7.1 tīkṣṇasāyakanirbhinnāñśūlaśaktyṛṣṭitomaraiḥ /
Rām, Yu, 77, 19.1 śaraiḥ paraśubhistīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ /
Rām, Utt, 7, 6.1 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ /
Rām, Utt, 14, 10.1 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ /
Rām, Utt, 15, 3.1 te gadāmusalaprāsaśaktitomaramudgaraiḥ /
Rām, Utt, 21, 13.1 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ /
Rām, Utt, 21, 21.1 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān /
Rām, Utt, 22, 10.1 sa tu rāvaṇam āsādya visṛjañśaktitomarān /
Rām, Utt, 23, 38.2 paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā /
Rām, Utt, 28, 13.2 śataghnīstomarān prāsān gadākhaḍgaparaśvadhān /
Rām, Utt, 28, 33.1 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ /
Rām, Utt, 32, 33.1 iṣubhistomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ /
Agnipurāṇa
AgniPur, 248, 4.2 śilātomarayantrādyaṃ pāṇimuktaṃ prakīrtitaṃ //
Amarakośa
AKośa, 2, 559.2 vā puṃsi śalyaṃ śaṅkurnā sarvalā tomaro 'striyām //
Daśakumāracarita
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
Divyāvadāna
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Matsyapurāṇa
MPur, 140, 14.1 gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhānām /
MPur, 148, 93.1 mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ /
MPur, 149, 8.2 cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ //
MPur, 173, 12.2 śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ //
MPur, 173, 29.1 pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ /
Tantrākhyāyikā
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
Viṣṇupurāṇa
ViPur, 5, 37, 12.2 khaṇḍaṃ cūrṇayituṃ śekurnaikaṃ te tomarākṛti //
ViPur, 5, 37, 63.2 musalāvaśeṣalohaikasāyakanyastatomaraḥ //
ViPur, 5, 37, 64.2 tale vivyādha tenaiva tomareṇa dvijottama //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
Bhāratamañjarī
BhāMañj, 6, 261.1 tomareṣvātapatreṣu śarīreṣu ca bhūbhujām /
BhāMañj, 7, 300.1 śrutāyuṣā tomareṇa śūlenānyena cāhataḥ /
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
Garuḍapurāṇa
GarPur, 1, 38, 14.2 pāśatomarasaṃyuktau ḍhakrāpaṇavasaṃyutau //
GarPur, 1, 65, 50.2 cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare //
GarPur, 1, 65, 104.2 vājikuñjaraśrīvṛkṣayūpeṣuyavatomaraiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 65.1 khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 55.1 cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 56.2 tadā jvālākarālāśca khaḍganārācatomarāḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 7.1 śaktyṛṣṭipāśamuśalaiḥ khaḍgaistomaraṭaṅkanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 9.1 nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ /