Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ṛtusaṃhāra

Buddhacarita
BCar, 2, 29.1 tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣviva rañjiteṣu /
Carakasaṃhitā
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Mahābhārata
MBh, 1, 125, 9.2 sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ //
MBh, 1, 180, 22.1 tam abravīn nirmalatoyadābho halāyudho 'nantarajaṃ pratītaḥ /
MBh, 1, 219, 5.2 vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ //
MBh, 2, 16, 42.2 prākrośad atisaṃrambhāt satoya iva toyadaḥ //
MBh, 3, 12, 9.2 muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam //
MBh, 3, 12, 68.1 tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ /
MBh, 3, 146, 40.3 vinardamāno 'tibhṛśaṃ savidyud iva toyadaḥ //
MBh, 4, 59, 13.2 parvataṃ vāridhārābhiśchādayann iva toyadaḥ //
MBh, 6, 54, 24.2 vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ //
MBh, 6, 91, 21.1 tam ādravantaṃ samprekṣya garjantam iva toyadam /
MBh, 6, 96, 12.2 toyadeṣu yathā rājan bhrājamānāḥ śatahradāḥ //
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 58, 26.2 dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ //
MBh, 7, 87, 17.2 nāgā meghanibhā rājan kṣaranta iva toyadāḥ //
MBh, 7, 91, 27.2 aśobhata mahārāja savidyud iva toyadaḥ //
MBh, 7, 102, 55.2 vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ //
MBh, 7, 111, 30.2 vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ //
MBh, 7, 114, 31.1 parvataṃ vāridhārābhiśchādayann iva toyadaḥ /
MBh, 7, 131, 64.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 131, 71.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 141, 17.2 rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ //
MBh, 7, 143, 23.2 prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ //
MBh, 7, 150, 65.2 rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ /
MBh, 7, 150, 70.1 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi /
MBh, 7, 155, 27.1 tapānte toyado yadvaccharadhārāḥ kṣaratyasau /
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 8, 31, 22.3 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ //
MBh, 9, 15, 50.2 ākrīḍad eko balavān pavanastoyadān iva //
MBh, 9, 27, 5.2 ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ //
MBh, 9, 54, 33.1 vyāghrāviva susaṃrabdhau garjantāviva toyadau /
MBh, 13, 31, 31.2 prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ //
Rāmāyaṇa
Rām, Bā, 16, 15.2 nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān //
Rām, Bā, 42, 11.2 śatādityam ivābhāti gaganaṃ gatatoyadam //
Rām, Ār, 17, 23.2 nanāda vividhān nādān yathā prāvṛṣi toyadaḥ //
Rām, Ār, 50, 23.2 babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ //
Rām, Ki, 12, 37.2 mālayeva balākānāṃ sasaṃdhya iva toyadaḥ //
Rām, Ki, 41, 14.2 dṛptās tṛptāś ca mātaṃgās toyadasvananiḥsvanāḥ /
Rām, Su, 1, 29.2 nanāda ca mahānādaṃ sumahān iva toyadaḥ //
Rām, Su, 3, 1.1 sa lambaśikhare lambe lambatoyadasaṃnibhe /
Rām, Su, 8, 6.2 saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam //
Rām, Su, 43, 3.2 toyadasvananirghoṣair vājiyuktair mahārathaiḥ //
Rām, Su, 47, 14.2 viṣṭhitaṃ meruśikhare satoyam iva toyadam //
Rām, Su, 52, 6.1 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ /
Rām, Yu, 24, 20.2 bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam //
Rām, Yu, 36, 16.2 vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ //
Rām, Yu, 49, 5.2 laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ //
Rām, Yu, 51, 37.1 adya parvatasaṃkāśaṃ sasūryam iva toyadam /
Rām, Yu, 53, 3.1 garjanti na vṛthā śūrā nirjalā iva toyadāḥ /
Rām, Yu, 59, 13.2 āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ //
Rām, Yu, 59, 92.1 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ /
Rām, Yu, 74, 22.2 guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ //
Rām, Yu, 88, 55.2 abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ //
Rām, Yu, 90, 2.2 ājaghāna mahāghorair dhārābhir iva toyadaḥ //
Rām, Yu, 92, 3.1 bāṇadhārāsahasraistu sa toyada ivāmbarāt /
Rām, Yu, 111, 15.1 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ /
Rām, Utt, 7, 22.2 vārijaṃ nādayāmāsa toyadaṃ surarāḍ iva //
Rām, Utt, 7, 25.2 rarāsa rākṣaso harṣāt sataḍit toyado yathā //
Rām, Utt, 16, 12.2 prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ //
Rām, Utt, 34, 21.2 jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā //
Saundarānanda
SaundĀ, 10, 39.1 tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 69.2 tasmin vikāraṃ kurute khe varṣam iva toyadaḥ //
AHS, Śār., 3, 102.2 svapne sapadmān savihaṃgamālāṃs toyāśayān paśyati toyadāṃś ca //
AHS, Cikitsitasthāna, 12, 7.2 lodhrābhayātoyadakaṭphalānāṃ pāṭhāviḍaṅgārjunadhanvanānām /
AHS, Kalpasiddhisthāna, 4, 35.1 gomūtre tena piṣṭaiśca pāṭhāvatsakatoyadaiḥ /
AHS, Utt., 34, 46.2 bāhlīkabilvātiviṣālodhratoyadagairikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 144.2 preritaḥ paṭunānyena samīreṇeva toyadaḥ //
Kirātārjunīya
Kir, 7, 12.2 niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu //
Kumārasaṃbhava
KumSaṃ, 2, 50.1 tadīyās toyadeṣv adya puṣkarāvartakādiṣu /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.2 rutaṃ nūpurasaṃvādi śrūyate tan na toyadaḥ //
Matsyapurāṇa
MPur, 135, 8.2 ime ca toyadābhāsā danujā vikṛtānanāḥ //
MPur, 136, 31.1 nṛtyamānā iva naṭā garjanta iva toyadāḥ /
MPur, 138, 8.3 girīndrā iva kampanto garjanta iva toyadāḥ //
MPur, 138, 9.1 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ /
MPur, 163, 26.1 mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ /
MPur, 172, 27.1 nānavimānaviṭapaṃ toyadāmbumadhusravam /
MPur, 172, 31.2 vimānavihagavyātaṃ toyadāḍambarākulam //
MPur, 173, 10.2 timirodgārikiraṇaṃ garjantamiva toyadam //
MPur, 174, 45.2 yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram //
Suśrutasaṃhitā
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.9 samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati /
Viṣṇupurāṇa
ViPur, 5, 10, 12.1 babhūva vimalaṃ vyoma śaradādhvastatoyadam /
ViPur, 5, 11, 1.3 saṃvartakaṃ nāma gaṇaṃ toyadānāmathābravīt //
ViPur, 5, 14, 2.1 satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ /
ViPur, 5, 18, 40.2 śakracāpataḍinmālāvicitramiva toyadam //
ViPur, 5, 30, 63.2 parasparaṃ vavarṣāte dhārābhiriva toyadau //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 23.2 apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām //
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /