Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra

Mahābhārata
MBh, 1, 219, 5.2 vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ //
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 87, 17.2 nāgā meghanibhā rājan kṣaranta iva toyadāḥ //
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 8, 31, 22.3 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ //
Rāmāyaṇa
Rām, Yu, 36, 16.2 vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ //
Rām, Yu, 53, 3.1 garjanti na vṛthā śūrā nirjalā iva toyadāḥ /
Rām, Yu, 74, 22.2 guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ //
Matsyapurāṇa
MPur, 136, 31.1 nṛtyamānā iva naṭā garjanta iva toyadāḥ /
MPur, 138, 8.3 girīndrā iva kampanto garjanta iva toyadāḥ //
MPur, 138, 9.1 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ /
Suśrutasaṃhitā
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /