Occurrences

Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Ṭikanikayātrā
Garuḍapurāṇa
Gītagovinda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 3, 23.1 dvihastaṃ toraṇaśiraḥ //
Buddhacarita
BCar, 5, 52.2 virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 7, 1.24 kūṭāgāraprāsādatoraṇadvārakataleṣu ca maṇiratnānyabhipralambamānāni ca saṃdṛśyante sma /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 68, 13.20 dvāratoraṇaniryūhair maṅgalair upaśobhitām /
MBh, 1, 102, 8.2 dvāratoraṇaniryūhair yuktam abhracayopamaiḥ /
MBh, 1, 176, 17.1 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ /
MBh, 1, 199, 35.7 toraṇadvārasumukhāṃ dvātriṃśaddvārasaṃyutām /
MBh, 3, 268, 35.2 stambhatoraṇabhagnāśca petus tatra niśācarāḥ //
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 7, 151, 14.1 tasyāpyatulanirghoṣo bahutoraṇacitritaḥ /
MBh, 12, 44, 8.2 prāsādamālāsaṃyuktaṃ hematoraṇabhūṣitam //
Rāmāyaṇa
Rām, Bā, 6, 24.1 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām /
Rām, Su, 3, 4.2 cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām //
Rām, Su, 40, 26.1 te kapiṃ taṃ samāsādya toraṇastham avasthitam /
Rām, Su, 40, 31.2 āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam //
Rām, Su, 42, 6.1 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim /
Rām, Su, 43, 6.2 abhipetur hanūmantaṃ toraṇastham avasthitam //
Rām, Su, 44, 18.1 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam /
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 51, 37.2 vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam //
Rām, Utt, 13, 6.1 dantatoraṇavinyastaṃ vajrasphaṭikavedikam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 33.1 śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca /
Daśakumāracarita
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
Divyāvadāna
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kūrmapurāṇa
KūPur, 1, 45, 12.1 caturdhāram anaupamyaṃ catustoraṇasaṃyutam /
KūPur, 1, 46, 29.2 prākāragopuropetaṃ maṇitoraṇamaṇḍitam //
Liṅgapurāṇa
LiPur, 1, 51, 9.1 hemaprākārasaṃyuktaṃ maṇitoraṇamaṇḍitam /
LiPur, 2, 28, 23.1 caturdvārasamopetaṃ catustoraṇabhūṣitam /
LiPur, 2, 28, 34.2 raśmibhistoraṇāgre vā bandhayecca vidhānataḥ //
LiPur, 2, 50, 46.2 catustoraṇasaṃyukte darbhamālāsamāvṛte //
Suśrutasaṃhitā
Su, Sū., 29, 32.2 āśritā vā nabhoveśmadhvajatoraṇavedikāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Garuḍapurāṇa
GarPur, 1, 48, 9.2 dvārāṇi caiva catvāri kṛtvā vai toraṇāntike //
GarPur, 1, 48, 19.1 kalaśau tu tato dvau dvau niveśyau toraṇāntike /
Gītagovinda
GītGov, 7, 46.2 maṇimayarasanam toraṇahasanam vikirati kṛtavāsane //
Haribhaktivilāsa
HBhVil, 2, 111.1 dhvajatoraṇadikkumbhamaṇḍapādyadhidevatāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 59.1 dvāratoraṇasaṃyuktaṃ kapāṭārgalabhūṣitam /