Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 14.1 ity etat trayaṃ grīvāḥ śiro vijavaḥ sarvam ardharcyam //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 13.1 gomūtrabhāgas tasyārdhaṃ śakṛt kṣīrasya tu trayam /
BaudhDhS, 4, 8, 16.1 daśavāraṃ tathā homaḥ sarpiṣā savanatrayam /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 6, 1.1 trayaṃ vā idaṃ nāma rūpaṃ karma /
BĀU, 1, 6, 3.7 tad etat trayaṃ sad ekam ayam ātmā /
BĀU, 1, 6, 3.8 ātmo ekaḥ sann etat trayam /
Gopathabrāhmaṇa
GB, 2, 2, 20, 29.0 tasmād etābhis trayam avāptaṃ bhavati //
Vaitānasūtra
VaitS, 1, 4, 23.3 pravargyo yājamānāni patnīmantrāś ca tat trayam /
Vasiṣṭhadharmasūtra
VasDhS, 27, 16.2 ayācitaṃ tathaiva syād upavāsatrayaṃ bhavet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 27.1 trayam etat sāgnicitye //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 6, 5, 1, 6.1 athaitattrayam piṣṭam bhavati /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
Buddhacarita
BCar, 4, 86.1 jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
BCar, 12, 74.2 ātmanastu sthitiryatra tatra sūkṣmamidaṃ trayam //
Carakasaṃhitā
Ca, Sū., 1, 46.1 sattvamātmā śarīraṃ ca trayametattridaṇḍavat /
Ca, Sū., 9, 13.2 nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 29, 3.2 śaṅkhau marmatrayaṃ kaṇṭho raktaṃ śukaujasī gudam //
Ca, Indr., 11, 16.2 kālapāśaparītasya trayametat pravartate //
Mahābhārata
MBh, 1, 2, 199.2 parvaṇyatra parijñeyam adhyāyānāṃ śatatrayam /
MBh, 1, 2, 229.2 adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam /
MBh, 1, 55, 1.3 yasya vāgmadagandhena vāsitaṃ bhuvanatrayam /
MBh, 1, 100, 30.4 kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata /
MBh, 1, 102, 1.4 kuravo 'tha kurukṣetraṃ trayam etad avardhata //
MBh, 1, 148, 13.1 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam /
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 12, 187, 8.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam /
MBh, 12, 230, 5.2 trayam etat pṛthagbhūtam avivekaṃ tu kecana //
MBh, 12, 239, 9.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam /
MBh, 13, 112, 17.2 etat trayam avāptavyam adharmaparivarjitam //
MBh, 13, 147, 15.2 ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ //
MBh, 13, 147, 17.1 vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi /
MBh, 13, 147, 17.2 pṛthaktvaṃ labhyate caiṣāṃ dharmaścaikastrayaṃ katham //
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /
Manusmṛti
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
Rāmāyaṇa
Rām, Yu, 62, 29.2 jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa //
Rām, Yu, 98, 22.2 rākṣasā vayam ātmā ca trayaṃ tulyaṃ nipātitam //
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Saundarānanda
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 14, 26.2 tasmānnidrābhiyogeṣu sevitavyamidaṃ trayam //
SaundĀ, 16, 31.2 idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya //
SaundĀ, 16, 32.2 idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 22.1 vedatrayaṃ samuccāryam āṣamātrajalaṃ pibet /
Śvetāśvataropaniṣad
ŚvetU, 1, 7.1 udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca /
Abhidharmakośa
AbhidhKo, 1, 43.2 cakṣuḥśrotramano'prāptaviṣayaṃ trayamanyathā //
AbhidhKo, 2, 9.1 dṛgbhāvanāśaikṣapathe nava trīṇi amalaṃ trayam /
AbhidhKo, 2, 13.1 manovittitrayaṃ tredhā dviheyā durmanaskatā /
AbhidhKo, 2, 13.2 nava bhāvanayā pañca tvaheyānyapi na trayam //
Amarakośa
AKośa, 1, 214.2 tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam //
AKośa, 2, 425.2 agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ //
AKośa, 2, 518.2 karṇīrathaḥ pravahaṇaṃ ḍayanaṃ ca samaṃ trayam //
AKośa, 2, 575.2 ajanyaṃ klībamutpāta upasargaḥ samaṃ trayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
AHS, Sū., 25, 36.1 śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam /
AHS, Śār., 3, 41.1 stanau raktapathaś ceti nārīṇām adhikaṃ trayam /
AHS, Nidānasthāna, 10, 34.2 vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam //
AHS, Cikitsitasthāna, 3, 51.2 dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam //
AHS, Cikitsitasthāna, 10, 6.1 caturṇāṃ prastham amlānāṃ tryūṣaṇācca palatrayam /
AHS, Cikitsitasthāna, 15, 16.1 viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā /
AHS, Cikitsitasthāna, 19, 31.1 viḍaṅgasārāmalakābhayānāṃ palatrayaṃ trīṇi palāni kumbhāt /
AHS, Utt., 13, 32.1 śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 2.2 śaṅkājanma ca śatrūṇāṃ samaṃ samabhavat trayam //
BKŚS, 10, 32.2 paśyasīti tato devi trayam ity aham uktavān //
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
Daśakumāracarita
DKCar, 2, 8, 84.0 santi hi te dantināṃ daśasahasrāṇi hayānāṃ lakṣatrayam anantaṃ ca pādātam //
Kātyāyanasmṛti
KātySmṛ, 1, 61.1 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
KātySmṛ, 1, 62.1 ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
KātySmṛ, 1, 313.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
KātySmṛ, 1, 532.1 naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
Kāvyādarśa
KāvĀ, 1, 4.1 idam andhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 33.1 śatapattraṃ śaraccandras tvadānanam iti trayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.2 mayāpi maraṇe cetas trayam etat samaṃ kṛtam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 116.2 dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā //
Kāvyālaṃkāra
KāvyAl, 2, 38.1 sāmānyaguṇanirdeśāt trayamapyuditaṃ nanu /
KāvyAl, 2, 52.2 hīnādhikatvāt sa dvedhā trayamapyucyate yathā //
Kūrmapurāṇa
KūPur, 1, 11, 36.2 jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam //
KūPur, 1, 46, 49.1 piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
KūPur, 1, 46, 55.1 pañcaśailasya śikhare dānavānāṃ puratrayam /
KūPur, 1, 49, 46.1 pradhānaṃ puruṣaḥ kālastattvatrayamanuttamam /
KūPur, 2, 3, 9.1 trayametadanādyantamavyakte samavasthitam /
KūPur, 2, 22, 96.2 tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam //
KūPur, 2, 23, 54.2 śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ //
KūPur, 2, 34, 72.1 trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
Laṅkāvatārasūtra
LAS, 2, 14.2 dhyāyināṃ viṣayaḥ ko'sau kathaṃ yānatrayaṃ bhavet //
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
Liṅgapurāṇa
LiPur, 1, 3, 6.1 tebhyaḥ pradhānadevānāṃ trayamāsīcchivātmakam /
LiPur, 1, 27, 29.1 ātmatrayaṃ tataścordhvaṃ tasyānte śivapīṭhikā /
LiPur, 1, 28, 1.3 guṇatrayaṃ ca hṛdaye tathā cātmatrayaṃ kramāt //
LiPur, 1, 50, 4.2 veṇusaudhe mahāśaile vidyādharapuratrayam //
LiPur, 1, 65, 2.3 tasyādityasya caivāsīd bhāryā trayam athāparam //
LiPur, 1, 65, 26.1 putratrayamabhūttasya sudyumnasya dvijottamāḥ /
LiPur, 1, 70, 217.2 jyotsnā saṃdhyā ahaścaiva sattvamātrātmakaṃ trayam //
LiPur, 1, 72, 40.2 naiṣṭhikaṃ dvādaśābdaṃ vā tadardhaṃ varṣakatrayam //
LiPur, 2, 15, 26.1 tattrayaṃ śāṅkaraṃ rūpaṃ nānyat kiṃcid aśāṅkaram //
LiPur, 2, 16, 17.1 suṣuptisvapnajāgrantamavasthātrayameva tat /
LiPur, 2, 25, 36.1 daṇḍaṃ ṣaḍaṅgulaṃ nālaṃ daṇḍāgre daṇḍikātrayam /
LiPur, 2, 28, 32.2 paṭṭamadhye prakartavyam avalambanakatrayam //
LiPur, 2, 28, 33.1 tāmreṇa ca prakartavyam avalambanakatrayam /
LiPur, 2, 52, 14.2 kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam //
Matsyapurāṇa
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 12, 16.2 punaḥ putratrayamabhūt sudyumnasyāparājitam //
MPur, 12, 20.2 nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam //
MPur, 60, 46.3 pūjyamāno vasetsamyagyāvatkalpāyutatrayam //
MPur, 92, 4.2 merorupari tadvacca sthāpyaṃ hematarutrayam //
MPur, 92, 15.2 āyurārogyasampanno yāvajjanmārbudatrayam //
MPur, 93, 158.1 grahayajñatrayaṃ gehe likhitaṃ yatra tiṣṭhati /
MPur, 100, 22.1 athānaṅgavatī tuṣṭā tayordhanaśatatrayam /
MPur, 100, 22.2 dīyatāmādideśātha kaladhautaśatatrayam //
MPur, 139, 12.2 adānavaṃ vā bhavitā nārāyaṇapadatrayam //
MPur, 140, 44.2 babhūva cāpi saṃyuktaṃ tadyogena puratrayam //
MPur, 150, 168.1 visphūrjatkarasampātasamākrāntajagattrayam /
MPur, 154, 4.2 yatheṣṭaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayam //
MPur, 154, 110.2 krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam //
Nāradasmṛti
NāSmṛ, 1, 1, 21.2 triyoniḥ kīrtyate tena trayam etad vivādakṛt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 14.0 pūrvasaṃdhyā madhyāhnasaṃdhyā aparasaṃdhyeti saṃdhyātrayam //
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 5, 22.1 tathā vyāpako bhavati vāyuḥ vyāpyaṃ tejaḥprabhṛti bhūtatrayam //
PABh zu PāśupSūtra, 5, 3, 15.0 āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 38, 5.0 kiṃ cātra yuktasya lakṣaṇatrayameva //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
Saṃvitsiddhi
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
Suśrutasaṃhitā
Su, Sū., 46, 509.2 trayametannihantyāśu bahūnvyādhīnkaroti vā //
Su, Cik., 28, 17.1 vacāghṛtasuvarṇaṃ ca bilvacūrṇamiti trayam /
Su, Cik., 28, 20.1 madhvāmalakacūrṇāni suvarṇamiti ca trayam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.3 tatra duḥkhatrayam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti /
SKBh zu SāṃKār, 51.2, 1.11 duḥkhavighātatrayam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.8 duḥkhānāṃ trayaṃ duḥkhatrayam /
STKau zu SāṃKār, 1.2, 1.8 duḥkhānāṃ trayaṃ duḥkhatrayam /
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
Tantrākhyāyikā
TAkhy, 1, 99.1 yatkāraṇam idam āścaryatrayaṃ śrūyatām //
TAkhy, 2, 347.2 kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
Viṣṇupurāṇa
ViPur, 1, 7, 44.1 guṇatrayamayaṃ hyetad brahmañchaktitrayaṃ mahat /
ViPur, 1, 9, 143.2 śriyo na vicyutis tasya gṛhe yāvat kulatrayam //
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 15, 32.3 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam //
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 8, 70.2 ṛtutrayaṃ cāpyayanaṃ dve 'yane varṣasaṃjñite //
ViPur, 2, 11, 12.2 brahmātha puruṣo rudrastrayam etattrayīmayam //
ViPur, 3, 13, 28.1 pātraṃ pretasya tatraikaṃ paitraṃ pātratrayaṃ tathā /
ViPur, 3, 15, 53.2 bhokturapyatra rājendra trayametanna śasyate //
ViPur, 4, 19, 25.1 tasya trayyāruṇiḥ puṣkariṇaḥ kapiś ca putratrayam abhūt //
Viṣṇusmṛti
ViSmṛ, 4, 3.1 tattrayaṃ rājasarṣapaḥ //
ViSmṛ, 4, 4.1 tattrayaṃ gaurasarṣapaḥ //
ViSmṛ, 4, 6.1 tattrayaṃ kṛṣṇalam //
ViSmṛ, 18, 6.1 atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ //
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 96, 85.1 lakṣatrayaṃ śmaśrukeśakūpānām //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 12.1, 2.1 trayaṃ caitad vastu jñānasya jñeyam //
Abhidhānacintāmaṇi
AbhCint, 1, 61.2 chattratrayaṃ ratnamayadhvajo 'ṅghrinyāse ca cāmīkarapaṅkajāni //
AbhCint, 1, 62.1 vapratrayaṃ cāru caturmukhāṅgatāś caityadrumo 'dhovadanāśca kaṇṭakāḥ /
AbhCint, 2, 193.1 gītanṛttavādyatrayaṃ nāṭyaṃ tauryatrikaṃ ca tat /
Amaraughaśāsana
AmarŚās, 1, 23.1 utpattisthitipralayāś ceti mārgatrayam //
AmarŚās, 1, 24.1 asthisaṃcayaṃ ṣaṣṭyadhikaṃ śatatrayam asty asya prāṇena saṃbandhaḥ //
AmarŚās, 1, 27.1 romṇāṃ koṭitrayaṃ sārdham //
AmarŚās, 1, 28.1 vātapittaśleṣmāṇa iti prakṛtitrayam //
AmarŚās, 1, 42.1 manasy āśrayatāmeti jñeyaṃ śaktitrayaṃ tu tat //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 14.0 kiṃcid aparaṃ kiṃcaneti trayaṃ kartṛkarmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Bhāgavatapurāṇa
BhāgPur, 4, 27, 13.2 gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam //
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
Bhāratamañjarī
BhāMañj, 19, 304.2 valividhvaṃsabhītyeva nādṛśyata valitrayam //
Garuḍapurāṇa
GarPur, 1, 5, 14.2 karmaśaś cārthavīraśca sahiṣṇuśca sutatrayam //
GarPur, 1, 19, 2.2 daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati //
GarPur, 1, 36, 11.2 kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam //
GarPur, 1, 59, 16.1 hastādipañcaṛkṣāṇi uttarātrayameva ca /
GarPur, 1, 59, 23.2 rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam //
GarPur, 1, 60, 18.2 trayaṃ vakre pradātavyamekaikaṃ skandhayornyaset //
GarPur, 1, 63, 6.1 romatrayaṃ daridrāṇāṃ rogī nirmāṃsajānukaḥ /
GarPur, 1, 65, 87.2 nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam //
GarPur, 1, 67, 28.2 anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam //
Hitopadeśa
Hitop, 3, 68.2 bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam /
Hitop, 4, 55.8 utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam /
Kathāsaritsāgara
KSS, 1, 6, 148.2 bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu sambhavet //
Kālikāpurāṇa
KālPur, 55, 75.1 pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam /
KālPur, 56, 38.2 netrabījatrayaṃ netre sadā tiṣṭhatu rakṣitum //
Kṛṣiparāśara
KṛṣiPar, 1, 105.2 pūrvātrayaṃ dhaniṣṭhā ca indrāgnisaumyavāruṇāḥ /
Mātṛkābhedatantra
MBhT, 1, 8.1 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam /
MBhT, 3, 25.1 kṣatriyasya trayaṃ devi vaiśyasya cāhutidvayam /
MBhT, 3, 41.1 mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 7.1 upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 7.0 yac caitat sādhikāramuktitrayaṃ darśitam tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 2.0 atraiva hetumāha sādhikāramidaṃ yataḥ yasmādyogyatātrayamadhikārāpekṣam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 3.2 ūhaḥ śabdo'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 22.1, 3.0 strīlakṣaṇaṃ dinatrayamantimaṃ ṣaḍrasasyeti iyamavayavasaṃkhyā styāyatītyanye //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 260.2 trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.1 abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ /
Rasahṛdayatantra
RHT, 18, 38.1 svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
Rasamañjarī
RMañj, 1, 21.1 palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ /
RMañj, 2, 48.1 mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /
RMañj, 3, 47.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
RMañj, 5, 10.2 uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //
RMañj, 6, 93.2 niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet //
RMañj, 6, 253.2 ekaikaṃ nimbadhattūrabījato gandhakatrayam //
RMañj, 6, 326.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
Rasaprakāśasudhākara
RPSudh, 1, 80.2 suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
Rasaratnasamuccaya
RRS, 5, 7.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RRS, 5, 78.1 aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
RRS, 12, 126.2 triphalāyāśca nirguṇḍyāḥ pratyekaṃ ca palatrayam //
RRS, 13, 33.2 bhāgatrayaṃ mṛtaṃ tāmraṃ maricaṃ pañcabhāgikam //
RRS, 14, 10.2 guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye //
RRS, 15, 5.2 mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //
RRS, 15, 37.1 rasagrastasamudgīrṇagandhakasya palatrayam /
RRS, 15, 38.1 palaṃ hiṅgulacūrṇasya mākṣikasya palatrayam /
RRS, 15, 80.3 mṛtatāmreṇa santulyaṃ deyaṃ guñjātrayaṃ hi tat //
RRS, 16, 113.1 ṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet /
RRS, 22, 12.2 ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet //
Rasaratnākara
RRĀ, R.kh., 6, 12.1 dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /
RRĀ, R.kh., 6, 14.2 deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //
RRĀ, R.kh., 10, 34.1 mātrātrayaṃ samākhyātamuttamādhamamadhyam /
RRĀ, Ras.kh., 3, 45.1 rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam /
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 6, 60.1 bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
RRĀ, Ras.kh., 8, 31.2 vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam //
RRĀ, Ras.kh., 8, 123.1 uttarābhimukhaṃ tatra praviśeddhanuṣāṃ trayam /
RRĀ, V.kh., 1, 28.2 niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 4, 74.2 mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /
RRĀ, V.kh., 4, 84.2 evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 91.2 dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //
RRĀ, V.kh., 4, 126.2 tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //
RRĀ, V.kh., 7, 7.1 pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /
RRĀ, V.kh., 7, 70.1 nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 10, 88.1 śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 18, 4.2 dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //
RRĀ, V.kh., 18, 134.1 bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 18, 142.1 tatastenaiva bījena sāraṇākrāmaṇātrayam /
RRĀ, V.kh., 19, 129.2 kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //
Rasendracintāmaṇi
RCint, 3, 194.2 dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 24.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
Rasendracūḍāmaṇi
RCūM, 12, 62.1 ahorātratrayaṃ yāvatsvedayettīvravahninā /
RCūM, 13, 29.2 raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
RCūM, 14, 6.1 etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RCūM, 14, 171.1 trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /
Rasendrasārasaṃgraha
RSS, 1, 154.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
RSS, 1, 164.2 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
RSS, 1, 203.3 puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet //
Rasādhyāya
RAdhy, 1, 229.1 vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet /
RAdhy, 1, 232.2 palāni nava tāmrasya pittalasya palatrayam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 1.0 ślokatrayam api spaṣṭam //
RAdhyṬ zu RAdhy, 230.2, 5.0 evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate //
RAdhyṬ zu RAdhy, 235.2, 7.0 palāni nava śuddhatāmrasya palatrayaṃ pittalāyāḥ //
Rasārṇava
RArṇ, 7, 7.2 puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //
RArṇ, 10, 18.1 mathyamānasya kalkena sambhaveddhi gatitrayam /
RArṇ, 10, 22.2 jāyate niścitaṃ bhadre tadā tasya gatitrayam //
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
RArṇ, 14, 80.1 puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /
RArṇ, 16, 69.2 catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /
Rājanighaṇṭu
RājNigh, Parp., 5.2 punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ //
RājNigh, Prabh, 5.1 haridrudagdhāśākhoṭāḥ śāko 'tho śiṃśapātrayam /
RājNigh, Prabh, 5.2 asanatrayaṃ ca varuṇaḥ putrajīvaś ca piṇḍikā //
RājNigh, Miśrakādivarga, 2.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
RājNigh, Miśrakādivarga, 3.1 harītakī cāmalakaṃ vibhītakamiti trayam /
RājNigh, Miśrakādivarga, 6.1 candanaṃ kuṅkumaṃ vāri trayametad varārdhakam /
RājNigh, Miśrakādivarga, 9.1 harītakī nāgaraṃ ca guḍaśceti trayaṃ samam /
RājNigh, Miśrakādivarga, 13.1 vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam /
RājNigh, Miśrakādivarga, 15.1 bṛhatī cāgnidamanī duḥsparśā ceti tu trayam /
RājNigh, Miśrakādivarga, 16.0 nāgarātiviṣā mustā trayametattrikārṣikam //
RājNigh, Miśrakādivarga, 45.0 suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
Tantrasāra
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 5, 9.1 svaprakāśaṃ samastātmatattvaṃ mātrādikaṃ trayam /
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 1, 4.1 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat /
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 3, 247.1 pṛthagevānusandhānatrayaṃ saṃvedyate kila /
TĀ, 5, 93.2 śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam //
TĀ, 6, 34.2 varṇamantrapadābhikhyamatrāste 'dhvatrayaṃ sphuṭam //
TĀ, 6, 35.2 kalātattvapurābhikhyamantarbhūtamiha trayam //
TĀ, 6, 54.2 trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 219.1 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
TĀ, 6, 233.1 vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam /
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 62.1 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam /
TĀ, 8, 317.1 madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare 'ntare /
TĀ, 8, 344.1 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
TĀ, 11, 53.2 abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ //
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 150.1 kalācatuṣkavattena tasminvācyaṃ vidhitrayam /
TĀ, 16, 213.1 parāparāyā vailomyāddharāyāṃ syātpadatrayam /
TĀ, 16, 214.1 padāni pañca dhīmūlapuṃrāgākhye traye trayam /
TĀ, 16, 234.1 ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 11.1 idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 13.1 punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 17.1 nijabījatrayaṃ bhadre śmaśānakālikā tataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.2 tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 1.0 rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate //
Ānandakanda
ĀK, 1, 3, 6.1 rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
ĀK, 1, 7, 151.2 śvetaṃ rajatakāryeṣu trayamanyatsuvarṇake //
ĀK, 1, 9, 29.1 kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
ĀK, 1, 9, 126.1 bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā /
ĀK, 1, 15, 109.2 tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam //
ĀK, 1, 15, 376.4 palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam //
ĀK, 1, 19, 13.2 ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet //
ĀK, 1, 20, 110.2 śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī //
ĀK, 1, 20, 111.1 varṇatrayaṃ ca bhāsante yatra tajjyotiromiti /
ĀK, 1, 21, 10.2 prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam //
ĀK, 1, 21, 29.2 rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ //
ĀK, 1, 23, 122.2 mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam //
ĀK, 1, 26, 73.2 evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ //
ĀK, 2, 1, 144.2 ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //
ĀK, 2, 2, 8.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
Āryāsaptaśatī
Āsapt, 2, 351.2 jagati nidāghanirastaṃ śaityaṃ durgatrayaṃ śrayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 10.2, 7.0 nānātmakānāmityādihetutrayaṃ tu vikṛtisamavāyaviṣamasamavāyayor evopalambhakam //
ĀVDīp zu Ca, Vim., 1, 10.2, 21.0 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam //
ĀVDīp zu Ca, Cik., 1, 28.2, 2.0 trirātrādivikalpatrayaṃ hīnamadhyottamaśuddhiviṣayam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 7.0 īśvarapratyabhijñāyām uktam etan malatrayam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 11.0 kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam //
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.2 jāgradāditrayaṃ sūtratrayeṇa lakṣyate kramāt //
ŚSūtraV zu ŚSūtra, 1, 10.1, 1.0 jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 3.0 turyaṃ dhāma sadāsecyaṃ yathā syāt tanmayaṃ trayam //
ŚSūtraV zu ŚSūtra, 3, 20.1, 14.0 dalakalpatayāsthāyi jāgradādipadatrayam //
Śukasaptati
Śusa, 4, 6.18 trayamapi tu saṃvadati tataḥ kathaṃ niścayaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 63.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 18.0 yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.2 dagdhatuṣasyaikabhāgo mṛdbhāgatrayameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 10.0 vāsaratrayaṃ yāvadbhūdharayantreṇa kṛtvā pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
Abhinavacintāmaṇi
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
Bhāvaprakāśa
BhPr, 6, 2, 63.1 viśvopakulyā maricaṃ trayaṃ trikaṭu kathyate /
BhPr, 7, 3, 213.1 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
Dhanurveda
DhanV, 1, 10.1 hastaḥ punarvasuḥ puṣyo rohiṇī cottarātrayam /
DhanV, 1, 13.2 etad vāratrayaṃ dhanyaṃ prārambhe śastrakarmaṇi //
Gheraṇḍasaṃhitā
GherS, 6, 11.1 tanmadhye karṇikāyāṃ tu akathādirekhātrayam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.2 evaṃ tapasyatas tasya vyatīyāya yugatrayam //
GokPurS, 8, 63.2 somamālī sumālī ca samālī ceti ca trayam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.1 etatsvarṇatrayaṃ divyaṃ varṇair yaccāśubhiryutam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 69.1, 2.0 puṭe saṃpuṭe puṭatrayaṃ deyam //
Haribhaktivilāsa
HBhVil, 4, 27.3 karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam //
HBhVil, 5, 131.5 evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt /
HBhVil, 5, 131.17 purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ /
HBhVil, 5, 132.3 tat trayaṃ prāṇāyāmatrayam iti saṅkhyā /
HBhVil, 5, 132.3 tat trayaṃ prāṇāyāmatrayam iti saṅkhyā /
HBhVil, 5, 317.2 rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam //
HBhVil, 5, 330.3 bindutrayam āyuktaṃ kāṃsyavarṇaṃ viśobhanam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 45.1 bandhatrayam anāyāsāt svayam evopajāyate /
HYP, Tṛtīya upadeshaḥ, 30.1 etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam /
HYP, Tṛtīya upadeshaḥ, 76.1 bandhatrayam idaṃ śreṣṭhaṃ mahāsiddhaiś ca sevitam /
Janmamaraṇavicāra
JanMVic, 1, 73.2 asthnāṃ tathā ṣaṣṭyadhikaṃ vinibaddhaṃ śatatrayam //
JanMVic, 1, 93.2 vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 8.0 ādyaṃ trayaṃ brahmarūpaṃ śaktirūpaṃ tato dvayam iti //
MuA zu RHT, 1, 7.2, 6.2 vijñānamayaṃ manomayaṃ prāṇamayam etat kośatrayaṃ militaṃ sūkṣmaśarīramutpadyate //
MuA zu RHT, 3, 5.2, 13.2 dugdhatrayaṃ kumāryambu gaṅgāputraṃ trimūtrakam /
MuA zu RHT, 3, 10.2, 7.3 etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
Rasakāmadhenu
RKDh, 1, 5, 28.4 snehakṣārāmlavargaiśca śilāyāśca puṭatrayam /
RKDh, 1, 5, 91.1 hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 51.1, 1.0 vallaḥ dviguñjā guñjātrayam iti līlāvatī sārdhaguñjeti rājanighaṇṭuḥ //
RRSBoṬ zu RRS, 5, 122.1, 1.0 triśūlī triśūlavaccaṭikātrayam ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 3.0 ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti //
RRSṬīkā zu RRS, 5, 78.2, 3.0 ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti //
Rasasaṃketakalikā
RSK, 2, 4.2 etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //
Rasārṇavakalpa
RAK, 1, 164.2 śulvapatraṃ viliptaṃ tu bhaveddhemapuṭatrayam //
RAK, 1, 352.1 gandhakasya palaikaṃ tu kanyāyāśca palatrayam /
RAK, 1, 354.2 kanyāyāśca palaṃ trīṇi laśunasya palatrayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.1 śrutismṛtipurāṇāni viduṣāṃ locanatrayam /
SkPur (Rkh), Revākhaṇḍa, 49, 33.2 kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam //
SkPur (Rkh), Revākhaṇḍa, 122, 37.2 agniloke vaset tāvad yāvat kalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 43.2 aṣṭottaraṃ marmaśataṃ tatrāsthā tu śatatrayam //
SkPur (Rkh), Revākhaṇḍa, 159, 67.2 kṛmibhir bhakṣyate tatra yāvatkalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 197, 11.1 sūryaloke vaset tāvad yāvat kalpaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 208, 7.1 ṛṇatrayamidaṃ proktaṃ putrāṇāṃ dharmanandana /
Yogaratnākara
YRā, Dh., 70.1 uddhṛtya gālayedagnau triphalāyāḥ puṭatrayam /
YRā, Dh., 126.1 tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam /
YRā, Dh., 130.1 dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam /
YRā, Dh., 131.1 dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /
YRā, Dh., 200.2 malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye //