Occurrences

Āpastambadharmasūtra
Aṣṭasāhasrikā
Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Saddharmapuṇḍarīkasūtra

Āpastambadharmasūtra
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
Aṣṭasāhasrikā
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
Mahābhārata
MBh, 1, 20, 10.2 tvaṃ prabhustapanaprakhyastvaṃ nastrāṇam anuttamam /
MBh, 1, 20, 10.8 tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam /
MBh, 1, 21, 8.2 tvam eva paramaṃ trāṇam asmākam amarottama //
MBh, 1, 143, 16.13 trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā /
MBh, 3, 232, 11.1 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ /
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 7, 150, 3.2 kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam /
MBh, 12, 142, 28.2 bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām //
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
Saundarānanda
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
Bodhicaryāvatāra
BoCA, 2, 42.2 puṇyamekaṃ tadā trāṇaṃ mayā tac ca na sevitam //
BoCA, 2, 46.2 ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati //
Divyāvadāna
Divyāv, 5, 26.0 gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti //
Matsyapurāṇa
MPur, 136, 5.2 kāle kruddhe kathaṃ kālāttrāṇaṃ no'dya bhaviṣyati //
Viṣṇusmṛti
ViSmṛ, 2, 12.1 kṣatriyasya kṣititrāṇam //
Bhāratamañjarī
BhāMañj, 13, 535.2 saṃśaye viṣamasthānāṃ saṃdhistrāṇaṃ hi śatruṇā //
BhāMañj, 13, 1619.2 uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate //
Garuḍapurāṇa
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
Hitopadeśa
Hitop, 1, 198.2 śokārātibhayatrāṇaṃ prītiviśrambhabhājanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 169.1 ekādaśīsamaṃ kiṃcit pāpatrāṇaṃ na vidyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 4.1 asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca //