Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 8.2 śakraṃ tridaśarājānaṃ pradharṣayitum icchati //
Rām, Bā, 14, 21.1 tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam /
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Bā, 32, 9.2 visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ //
Rām, Bā, 35, 13.2 tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu //
Rām, Bā, 35, 20.1 atha śailasutā rāma tridaśān idam abravīt /
Rām, Bā, 36, 5.2 sāntvayan madhurair vākyais tridaśān idam abravīt //
Rām, Bā, 65, 9.2 rudras tu tridaśān roṣāt salilam idam abravīt //
Rām, Ār, 16, 5.2 bhaginī rāmam āsādya dadarśa tridaśopamam //
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ār, 57, 11.2 trāhīti vacanaṃ sīte yas trāyet tridaśān api //
Rām, Ār, 60, 38.2 nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ //
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ki, 29, 13.2 vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt //
Rām, Ki, 39, 48.1 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ /
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Yu, 35, 11.1 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ /
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 99.2 punaśca saṃjñāṃ pratilabhya kṛcchrāccicheda cāpaṃ tridaśendraśatroḥ //
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 48, 26.2 purastāt kumbhakarṇasya cakrustridaśaśatravaḥ //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 55, 52.2 śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 57, 11.2 sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ //
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 63, 39.2 tridaśā nātivartante jitendriyam ivādhayaḥ //
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Rām, Yu, 101, 42.2 sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram //
Rām, Yu, 105, 4.2 abruvaṃstridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam //
Rām, Yu, 105, 9.2 abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 106, 10.2 abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 108, 18.1 abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān /
Rām, Yu, 112, 14.1 samāgamaśca tridaśair yathā dattaśca te varaḥ /
Rām, Utt, 3, 18.2 pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja //
Rām, Utt, 5, 16.1 tair vadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Utt, 6, 26.1 ityevaṃ tridaśair ukto niśamyāndhakasūdanaḥ /
Rām, Utt, 22, 34.1 varaḥ khalu mayā dattastasya tridaśapuṃgava /
Rām, Utt, 23, 1.1 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam /
Rām, Utt, 27, 34.1 tato vidrāvyamāṇeṣu tridaśeṣu sumālinā /
Rām, Utt, 28, 8.1 tataste tridaśāḥ sarve parivārya śacīsutam /
Rām, Utt, 28, 35.1 tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ /
Rām, Utt, 28, 42.2 tridaśān samare nighnañśakram evābhyavartata //
Rām, Utt, 29, 7.1 adyaitāṃstridaśān sarvān vikramaiḥ samare svayam /
Rām, Utt, 29, 8.2 tridaśān vinihatyāśu svayaṃ sthāsyāmyathopari //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 36, 7.1 tatastriyugmastrikakut tridhāmā tridaśārcitaḥ /
Rām, Utt, 61, 5.2 paśyantu viprā vidvāṃsastridaśā iva rāvaṇam //
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //