Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Kathāsaritsāgara
Nibandhasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 10, 13.1 akārādayo varṇāstriṣaṣṭiḥ //
Carakasaṃhitā
Ca, Sū., 26, 22.2 iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā //
Ca, Sū., 26, 23.1 triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt /
Mahābhārata
MBh, 7, 92, 36.1 triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ /
MBh, 7, 109, 6.1 sāyakānāṃ tataḥ pārthastriṣaṣṭyā pratyavidhyata /
MBh, 7, 171, 36.2 droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām //
MBh, 8, 19, 8.2 mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ //
Saṅghabhedavastu
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 43.2 bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ //
AHS, Sū., 12, 78.1 bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam /
Suśrutasaṃhitā
Su, Sū., 42, 12.1 tatraiteṣāṃ rasānāṃ saṃyogāstriṣaṣṭirbhavanti /
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Utt., 1, 7.1 triṣaṣṭī rasasaṃsargāḥ svasthavṛttaṃ tathaiva ca /
Su, Utt., 63, 3.2 triṣaṣṭyā rasabhedānāṃ tatprayojanam ucyate //
Su, Utt., 63, 4.2 rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet //
Su, Utt., 63, 5.2 doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet //
Su, Utt., 63, 17.2 eṣā triṣaṣṭirvyākhyātā rasānāṃ rasacintakaiḥ /
Su, Utt., 63, 17.3 doṣabhedatriṣaṣṭyāṃ tu prayoktavyā vicakṣaṇaiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 4.0 tatra bhakṣyādyannena yukto'nnasya madhurādirasabhedais triṣaṣṭibhedatvāt triṣaṣṭidhā //
Kathāsaritsāgara
KSS, 2, 5, 18.1 triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī /
KSS, 2, 5, 32.2 triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
Rājanighaṇṭu
RājNigh, Rogādivarga, 100.1 evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ /
RājNigh, Sattvādivarga, 25.2 triṣaṣṭistvantimo bhedas trayāṇāṃ prakṛtau sthitiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 12.1, 1.0 bahuvaktavyatvād uttaratra anantare 'dhyāye rasān bhedaiḥ triṣaṣṭisaṃkhyāvacchinnaiḥ upadekṣyate tantrakṛt //
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 23.2, 1.0 rasasaṃsargasya prakārāntareṇāsaṃkhyeyatām āha triṣaṣṭiḥ syād ityādi //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 163, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgatīrthamāhātmyavarṇanaṃ nāma triṣaṣṭyuttaraśatatamo 'dhyāyaḥ //