Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 123, 8.2 anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ //
ṚV, 2, 18, 5.1 ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ /
ṚV, 3, 6, 9.2 patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva //
ṚV, 3, 9, 9.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 4, 30, 21.1 asvāpayad dabhītaye sahasrā triṃśataṃ hathaiḥ /
ṚV, 6, 27, 6.1 triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā /
ṚV, 6, 59, 6.2 hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt //
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 77, 4.1 ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam /
ṚV, 9, 58, 4.1 ā yayos triṃśataṃ tanā sahasrāṇi ca dadmahe /
ṚV, 10, 52, 6.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 10, 189, 3.1 triṃśad dhāma vi rājati vāk pataṅgāya dhīyate /