Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka

Atharvaveda (Śaunaka)
AVŚ, 7, 4, 1.2 tisṛbhiś ca vahase triṃśatā ca viyugbhir vāya iha tā vi muñca //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
Ṛgveda
ṚV, 2, 18, 5.1 ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ /
Mahābhārata
MBh, 1, 89, 16.6 triṃśatā ca sarasvatyāṃ gaṅgām anu catuḥśataiḥ /
MBh, 6, 48, 47.2 bhīṣmo 'pi samare pārthaṃ vivyādha triṃśatā śaraiḥ //
MBh, 6, 57, 21.2 avidhyat triṃśatā bāṇair daśabhiścāsya sārathim //
MBh, 6, 78, 46.2 ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat //
MBh, 6, 112, 11.2 triṃśatā ca punastūrṇaṃ bāhvor urasi cārpayat //
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 29.1 citrasenaśca taṃ rājaṃstriṃśatā nataparvaṇām /
MBh, 6, 112, 32.2 ājaghāna śaraiścaiva triṃśatā kaṅkapatribhiḥ //
MBh, 6, 112, 40.2 navabhiḥ sāyakaistīkṣṇaistriṃśatā punar ardayat //
MBh, 6, 112, 41.2 triṃśatā niśitair bāṇair ājaghāna stanāntare //
MBh, 7, 20, 45.1 yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim /
MBh, 7, 108, 17.2 parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //
MBh, 7, 120, 78.1 madrarājastu kaunteyam avidhyat triṃśatā śaraiḥ /
MBh, 7, 130, 16.1 taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ /
MBh, 7, 164, 37.2 pañcāśatā punaścājau triṃśatā daśabhiśca ha //
MBh, 8, 17, 57.2 triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat //
MBh, 8, 32, 71.2 nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 33, 17.1 yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ /
MBh, 8, 38, 26.2 suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat //
MBh, 8, 47, 6.2 ahaṃ tu taṃ triṃśatā vajrakalpaiḥ samārdayaṃ nimiṣasyāntareṇa //
MBh, 8, 56, 21.1 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 49.1 triṃśatā kāñjikapalaiḥ piṣṭvā tāmre nidhāpayet /
Matsyapurāṇa
MPur, 124, 76.1 muhūrtaistriṃśatā tāvadahorātraṃ bhuvo bhraman /
MPur, 126, 63.2 trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu //
MPur, 142, 4.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
Sūryasiddhānta
SūrSiddh, 1, 12.2 tattriṃśatā bhaven māsaḥ sāvano 'rkodayais tathā //
SūrSiddh, 1, 28.2 tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te //
Viṣṇupurāṇa
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
Viṣṇusmṛti
ViSmṛ, 20, 4.1 tattriṃśatā māsāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 52.1 triṃśatā tairahorātrastatrāhardivaso dinam /
Bhāratamañjarī
BhāMañj, 7, 143.2 triṃśatā tridaśākaraistathā duryodhanānujaiḥ //
Garuḍapurāṇa
GarPur, 1, 69, 32.1 triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate /
Rasendracūḍāmaṇi
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 20.1 bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ /
Tantrāloka
TĀ, 6, 130.2 tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ //
TĀ, 6, 133.1 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet /