Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 1, 2, 3.3 tasya prācī dik śiro 'sau cāsau cermau /
BĀU, 1, 2, 3.4 athāsya pratīcī dik puccham asau cāsau ca sakthyau /
BĀU, 1, 3, 10.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 15.2 tad yadā mṛtyum atyamucyata tā diśo 'bhavan /
BĀU, 1, 3, 15.3 tā imā diśaḥ pareṇa mṛtyum atikrāntāḥ //
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 5, 6.1 imā diśaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 6.2 āsāṃ diśāṃ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 8, 9.4 etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
BĀU, 3, 9, 13.5 diśa iti hovāca //
BĀU, 3, 9, 19.3 diśo veda sadevāḥ sapratiṣṭhā iti /
BĀU, 3, 9, 19.4 yad diśo vettha sadevāḥ sapratiṣṭhāḥ //
BĀU, 3, 9, 20.1 kiṃdevato 'syāṃ prācyāṃ diśy asīti /
BĀU, 3, 9, 21.1 kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti /
BĀU, 3, 9, 22.1 kiṃdevato 'syāṃ pratīcyāṃ diśy asīti /
BĀU, 3, 9, 23.1 kiṃdevato 'syām udīcyāṃ diśy asīti /
BĀU, 3, 9, 24.1 kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti /
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 1, 5.12 diśa eva samrāḍ iti hovāca /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 5.14 anantā hi diśaḥ /
BĀU, 4, 1, 5.15 diśo vai samrāṭ śrotram /
BĀU, 4, 2, 4.1 tasya prācī dik prāñcaḥ prāṇāḥ /
BĀU, 4, 2, 4.2 dakṣiṇā dig dakṣiṇe prāṇāḥ /
BĀU, 4, 2, 4.3 pratīcī dik pratyañcaḥ prāṇāḥ /
BĀU, 4, 2, 4.4 udīcī dig udañcaḥ prāṇāḥ /
BĀU, 4, 2, 4.5 ūrdhvā dig ūrdhvāḥ prāṇāḥ /
BĀU, 4, 2, 4.6 avācī dig avāñcaḥ prāṇāḥ /
BĀU, 4, 2, 4.7 sarvā diśaḥ sarve prāṇāḥ /
BĀU, 6, 2, 9.5 diśo 'ṅgārāḥ /
BĀU, 6, 3, 6.17 diśām ekapuṇḍarīkam asi /
BĀU, 6, 4, 22.4 vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāviti //