Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Ayurvedarasāyana
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 29.2 pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān //
AHS, Sū., 14, 7.1 pācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ /
AHS, Sū., 14, 13.2 madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ //
AHS, Cikitsitasthāna, 9, 16.1 peyāṃ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām /
AHS, Cikitsitasthāna, 9, 103.2 kartavyam anubandhe 'sya pibet paktvāgnidīpanam //
AHS, Cikitsitasthāna, 10, 67.1 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam /
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet //
Daśakumāracarita
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
Kumārasaṃbhava
KumSaṃ, 8, 77.1 mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam /
Kāvyālaṃkāra
KāvyAl, 2, 26.1 amūni kurvate 'nvarthām asyākhyām arthadīpanāt /
Kūrmapurāṇa
KūPur, 1, 11, 289.2 nāśayāmi tamaḥ kṛtsnaṃ jñānadīpane mācirāt //
Liṅgapurāṇa
LiPur, 2, 21, 59.2 dīpanaṃ grahaṇaṃ caiva bandhanaṃ pūjayā saha //
LiPur, 2, 21, 62.2 pradhānaṃ saṃpuṭīkṛtya tṛtīyena ca dīpanam //
LiPur, 2, 25, 106.2 jīvitānte labhetsvargaṃ labhate agnidīpanam //
Suśrutasaṃhitā
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 5, 26.2 pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Utt., 39, 104.1 jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam /
Su, Utt., 39, 106.2 dīpanaṃ kaphavicchedi pittavātānulomanam //
Su, Utt., 40, 131.2 yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ //
Su, Utt., 40, 137.3 sa pibeddīpanair yuktaṃ sarpiḥ saṃgrāhakaiḥ saha //
Su, Utt., 56, 20.1 peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.2 sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 14.0 analātmakaṃ dīpanapācanam //
Rasahṛdayatantra
RHT, 2, 1.2 dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //
Rasaprakāśasudhākara
RPSudh, 1, 23.2 pātanaṃ rodhanaṃ samyak niyāmanasudīpane //
RPSudh, 1, 66.1 athedānīṃ pravakṣyāmi rasarājasya dīpanam /
RPSudh, 1, 68.2 anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //
RPSudh, 1, 70.1 mukhotpādanakaṃ karma prakāro dīpanasya hi /
RPSudh, 1, 76.1 dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
Rasaratnasamuccaya
RRS, 3, 32.2 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //
RRS, 8, 70.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RRS, 9, 18.2 toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //
RRS, 10, 49.1 puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam /
RRS, 11, 51.2 nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //
RRS, 16, 136.2 kṣipraṃ tajjīryate bhuktaṃ jāyate dīpanaṃ punaḥ //
Rasaratnākara
RRĀ, R.kh., 10, 49.2 dīpanaṃ kurute sadyo vaḍavāgniśatopamam //
RRĀ, V.kh., 11, 2.2 nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //
Rasendracintāmaṇi
RCint, 3, 37.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
RCint, 3, 38.2 dīpanaṃ jāyate tasya rasarājasya cottamam //
RCint, 8, 196.2 vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //
Rasendracūḍāmaṇi
RCūM, 4, 90.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RCūM, 5, 146.1 puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /
RCūM, 11, 20.1 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /
RCūM, 12, 47.1 kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RCūM, 13, 64.1 karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
RCūM, 15, 59.2 sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
Rasendrasārasaṃgraha
RSS, 1, 50.3 dīpanaṃ ceti saṃskārāḥ sūtasyāṣṭau prakīrtitāḥ //
Rasādhyāya
RAdhy, 1, 115.2 trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 116.2, 3.0 iti dīpanagranthāḥ //
Rasārṇava
RArṇ, 4, 9.2 toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //
Rājanighaṇṭu
RājNigh, Guḍ, 86.2 dāhapradā dīpanakṛc ca medhyā prajñāṃ ca puṣṇāti tathā dvitīyā //
RājNigh, Parp., 35.2 uṣṇā kāsaharā caiva rucyā dīpanakāriṇī //
RājNigh, Parp., 42.2 baladā vraṇahantrī ca kiṃcid dīpanakāriṇī //
RājNigh, Śat., 46.2 baladīpanakṛt tṛṣṇākaphacchardivisarpajit //
RājNigh, Mūl., 74.2 arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ //
RājNigh, Mūl., 146.2 kaṇṭhāmayaharaṃ svādu vahnidīpanakārakam //
RājNigh, Mūl., 221.1 kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā /
RājNigh, Āmr, 46.1 suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca /
RājNigh, Āmr, 75.2 grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi //
RājNigh, Āmr, 143.2 dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā //
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Pānīyādivarga, 5.2 rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam //
RājNigh, Pānīyādivarga, 19.2 vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam //
RājNigh, Pānīyādivarga, 24.2 rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu //
RājNigh, Pānīyādivarga, 48.1 prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt //
RājNigh, Kṣīrādivarga, 45.2 vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām //
RājNigh, Kṣīrādivarga, 72.2 balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Māṃsādivarga, 76.2 śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī //
Tantrāloka
TĀ, 1, 308.1 agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ /
TĀ, 19, 18.1 dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ /
Ānandakanda
ĀK, 1, 4, 4.1 dīpanaṃ cāṣṭamaṃ devi navamaṃ cānuvāsanam /
ĀK, 1, 4, 60.2 athāto dīpanaṃ karma vadāmi tava pārvati //
ĀK, 1, 15, 151.1 seveta dīpanaṃ tena karotyāmavināśanam /
ĀK, 1, 23, 415.2 dīptena rodhayettāṃ tu stambhayed dīpanena tu //
ĀK, 1, 25, 90.1 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /
ĀK, 1, 26, 220.2 puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.3 niyāmanaṃ dīpanameva cāṣṭau pūrvaṃ kṛtāḥ karmaṇi sūtakasya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.4 āsurī ca vijayā jayā tathā vahnidīpanakarāśca sūtake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
Haribhaktivilāsa
HBhVil, 1, 229.4 tarpaṇaṃ dīpanaṃ guptir daśaitā mantrasaṃskriyāḥ //
HBhVil, 1, 237.1 tāramāyāramāyogo manor dīpanam ucyate /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 1.0 aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi //
MuA zu RHT, 2, 18.2, 9.2 amunaiva prakartavyaṃ rasarājasya dīpanam //
Rasakāmadhenu
RKDh, 1, 1, 72.1 kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /
RKDh, 1, 2, 28.1 puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 1.0 dīpanamāha dhātviti //
RRSBoṬ zu RRS, 8, 70.2, 4.0 dīpanaṃ grāsaśaktisaṃjananakriyāviśeṣaḥ //
RRSBoṬ zu RRS, 8, 70.2, 5.1 rasendracintāmaṇikāreṇa dīpanadravyāṇi anyavidhānyuktāni yathā /
RRSBoṬ zu RRS, 8, 70.2, 6.2 dīpanaṃ jāyate samyak sūtarājasya jāraṇe //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 70.2, 1.0 atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
Rasasaṃketakalikā
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
Rasataraṅgiṇī
RTar, 3, 34.1 puṭapākena lohāder nirutthatvaṃ ca dīpanam /