Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 11.1 dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ /
AHS, Sū., 25, 36.2 yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani //
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Śār., 3, 43.2 srotāṃsi dīrghāṇy ākṛtyā pratānasadṛśāni ca //
AHS, Śār., 3, 87.1 madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ /
AHS, Śār., 3, 100.2 raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ //
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Śār., 3, 107.1 aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ /
AHS, Śār., 3, 113.1 dīrghācchidrāṅguli mahat pāṇipādaṃ pratiṣṭhitam /
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā //
AHS, Śār., 5, 55.1 yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate /
AHS, Śār., 5, 55.2 dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati //
AHS, Śār., 6, 58.2 kṛṣṇā pāpānanācārā dīrghakeśanakhastanī //
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
AHS, Nidānasthāna, 2, 63.2 śuddhyaśuddhau jvaraḥ kālaṃ dīrgham apyanuvartate //
AHS, Nidānasthāna, 4, 16.1 dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ /
AHS, Nidānasthāna, 5, 57.2 śoṣamehajvarādyanyadīrgharogopasargataḥ //
AHS, Nidānasthāna, 13, 57.2 dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām //
AHS, Nidānasthāna, 14, 24.1 dīrghapratānā dūrvāvad atasīkusumacchaviḥ /
AHS, Nidānasthāna, 14, 48.1 rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ /
AHS, Cikitsitasthāna, 6, 84.1 maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ tataḥ /
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
AHS, Utt., 1, 4.1 śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi /
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 16, 46.1 ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ /
AHS, Utt., 19, 12.2 mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ //
AHS, Utt., 25, 5.1 dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim /
AHS, Utt., 25, 14.1 vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ /
AHS, Utt., 29, 25.1 naśyantyanye bhavantyanye dīrghakālānubandhinaḥ /
AHS, Utt., 33, 4.1 veganigrahadīrghātikharasparśavighaṭṭanaiḥ /
AHS, Utt., 33, 12.2 piṭikā bahavo dīrghā dīryante madhyataśca yāḥ //
AHS, Utt., 38, 5.1 romaharṣaḥ srutir mūrchā dīrghakālānubandhanam /
AHS, Utt., 39, 1.1 dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ /
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
AHS, Utt., 39, 180.2 sa nivṛttātmā dīrghāyuḥ paratreha ca modate //
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /