Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Rasaratnākara
Spandakārikānirṇaya
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 7, 12.1 cintayitvā tato vahniścakre saṃhāram ātmanaḥ /
MBh, 1, 7, 15.2 agner āvedayañśāpaṃ kriyāsaṃhāram eva ca //
MBh, 1, 154, 11.2 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca /
MBh, 1, 204, 8.3 nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai /
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 6, 69, 12.2 astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham //
MBh, 10, 15, 15.2 tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe //
MBh, 12, 20, 8.1 kṛcchrācca dravyasaṃhāraṃ kurvanti dhanakāraṇāt /
MBh, 12, 248, 15.1 tasya cintā samutpannā saṃhāraṃ prati bhūpate /
MBh, 12, 249, 5.2 saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat //
MBh, 12, 271, 32.2 tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ saṃhāram ekaṃ ca tathā prajānām //
MBh, 12, 271, 50.1 saptaiva saṃhāram upaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke /
MBh, 12, 300, 1.3 mayā proktānupūrvyeṇa saṃhāram api me śṛṇu //
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
Rāmāyaṇa
Rām, Bā, 27, 2.2 astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava //
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Kūrmapurāṇa
KūPur, 2, 44, 4.2 karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ //
KūPur, 2, 44, 26.1 ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
Matsyapurāṇa
MPur, 47, 252.1 pravṛttacakro balavānsaṃhāraṃ tu kariṣyati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
Viṣṇupurāṇa
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 20.2 ajānann api saṃhāraṃ prāṇakṛcchra upasthite //
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
Bhāratamañjarī
BhāMañj, 1, 619.1 ityuktvāsmai sa saṃhāraṃ sarahasyavrataṃ vibhuḥ /
BhāMañj, 6, 215.2 saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam //
BhāMañj, 6, 334.2 cakāra kurusenānāṃ saṃhāraṃ harisārathiḥ //
BhāMañj, 6, 386.2 saṃhāraṃ purusainyānāṃ cakāra piśitāśanaḥ //
BhāMañj, 6, 434.2 punaḥ śāntanavaścakre saṃhāraṃ pṛthivībhujām //
BhāMañj, 7, 3.2 pṛṣṭo vaicitravīryeṇa vīrasaṃhāramabhyadhāt //
BhāMañj, 7, 569.1 kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ /
BhāMañj, 11, 57.2 hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 3.0 tadiyatā sṛṣṭisthitī uktvā saṃhāraṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
Rasaratnākara
RRĀ, Ras.kh., 8, 92.2 tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.3 sṛṣṭiṃ sthitiṃ ca saṃhāraṃ tirodhānamanugraham //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Ānandakanda
ĀK, 1, 21, 71.2 kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 16.1 saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 29.1 iti saṃhāramatulaṃ dṛṣṭavānrājasattama /