Occurrences

Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 3, 15.0 syāt svāsāṃ gavāṃ dugdham //
Taittirīyasaṃhitā
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 43.0 tasmin śvetāyāḥ śvetavatsāyā dugdhaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 15.9 tasmāt prathamadugdham uṣṇam bhavati /
Ṛgveda
ṚV, 5, 19, 4.1 priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā /
Mahābhārata
MBh, 12, 37, 21.2 abhojyaṃ cāpyapeyaṃ ca dhenvā dugdham anirdaśam //
Amarakośa
AKośa, 2, 638.1 tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payaḥ samam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 2.2 śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni //
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
Matsyapurāṇa
MPur, 64, 16.2 apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca //
Suśrutasaṃhitā
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 324.1 kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam /
Mātṛkābhedatantra
MBhT, 9, 19.1 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param /
Rasamañjarī
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 282.2 śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //
Rasaprakāśasudhākara
RPSudh, 1, 134.1 karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /
RPSudh, 4, 63.1 śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /
RPSudh, 5, 37.2 lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //
Rasaratnasamuccaya
RRS, 4, 65.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 12, 45.2 dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ //
RRS, 17, 4.2 gopālakarkaṭīdugdhaṃ bhūmyāmalakamūlikā /
Rasaratnākara
RRĀ, V.kh., 10, 48.1 nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /
Rasendracintāmaṇi
RCint, 7, 42.2 ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /
RCint, 8, 24.1 śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni /
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
Rasendracūḍāmaṇi
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
Rasādhyāya
RAdhy, 1, 299.1 nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /
RAdhy, 1, 324.1 tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /
RAdhy, 1, 469.1 madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 478.2, 5.0 tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam //
RAdhyṬ zu RAdhy, 478.2, 14.0 tatra madhu ghṛtaṃ dadhi dugdhaṃ śarkarā veti pañcāmṛtam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 21.1 uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 2.2, 12.0 dugdhaṃ kṣīram //
SarvSund zu AHS, Sū., 16, 1.4, 4.0 tathā ca laghvapi sārṣapaṃ tailaṃ chāgaṃ ca dugdhaṃ tathā viṣkirapratudamṛgākhyaṃ vargatrayaṃ snehanaṃ bhavati //
Ānandakanda
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 10, 2.1 taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā /
Āryāsaptaśatī
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 196.1 yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārga ūrdhvakaṇṭakaḥ malayūdugdhaṃ kāṣṭhodumbarikādugdhaṃ droṇapuṣpī prasiddhā tatpuṣpāṇi viḍaṅgam irimedo viṭkhadiraḥ cūrṇam etaccūrṇam ūrdhvordhvaṃ dīyate spaṣṭamanyat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 10, 12.2, 1.2 tāpyaṃ strīvajrīdugdhabhāvitaṃ strī nārī vajrī sehuṇḍaḥ tayordugdhaṃ tena bhāvitaṃ gharmapuṭitaṃ kuryāt //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 14.3, 3.0 dugdhaṃ ca mardanayogyam //
Rasasaṃketakalikā
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
Yogaratnākara
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 377.2 arkasehuṇḍayordugdhaṃ tat svayaṃ śuddhamucyate //