Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13926
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bārhaspatyaṃ caruṃ nirvapet purodhākāmaḥ // (1) Par.?
tasya bārhaspatye jyotiṣmatī yājyānuvākye syātām // (2) Par.?
brahma vai bṛhaspatiḥ // (3) Par.?
bārhaspatyo brāhmaṇo devatayā // (4) Par.?
svām eva devatāṃ purodhāyā upāsarat // (5) Par.?
svainaṃ devatā purodhāṃ gamayati // (6) Par.?
yad vai lelāyad vīva bhāti taj jyotiḥ // (7) Par.?
tasmāj jyotiṣmatī // (8) Par.?
yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet // (9) Par.?
brahma caiva kṣatraṃ ca sayujā akaḥ // (10) Par.?
tājag enaṃ purodadhate // (11) Par.?
bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo vā paśukāmo vā // (12) Par.?
tasya bārhaspatye gaṇavatī yājyānuvākye syātām // (13) Par.?
yo bahupuṣṭas tasya gṛhāt kṣīram āhareyuḥ // (14) Par.?
syāt svāsāṃ gavāṃ dugdham // (15) Par.?
syād udakam // (16) Par.?
puṣṭir evaiṣā saṃbhriyate // (17) Par.?
brahma vai bṛhaspatiḥ // (18) Par.?
bṛhaspatiś chandāṃsi // (19) Par.?
chandobhir bṛhaspatir gaṇī // (20) Par.?
svāṃ vā etad devatāṃ bhūyiṣṭhenārpayati // (21) Par.?
sajātair enaṃ gaṇinaṃ karoti // (22) Par.?
brāhmaṇaspatyaṃ caruṃ nirvapet saṃgrāme // (23) Par.?
tasya brāhmaṇaspatye vīravatī vayasvatī yājyānuvākye syātām // (24) Par.?
chadir darśe yājayet // (25) Par.?
udbarhiḥ prastaraḥ syāt // (26) Par.?
bāṇavantaḥ paridhayaḥ // (27) Par.?
vayāṃsi paraṃ grāmam āviśanti // (28) Par.?
tathā vijñeyaṃ jeṣyāmā iti // (29) Par.?
brahma vai brahmaṇaspatiḥ // (30) Par.?
brahmaivopāsarat // (31) Par.?
brāhmaṇaspatyaṃ caruṃ nirvaped yatra kāmayeta // (32) Par.?
brahmabalaṃ syād iti // (33) Par.?
tasya brāhmaṇaspatye marutvatī yājyānuvākye syātām // (34) Par.?
brahma vai brahmaṇaspatiḥ // (35) Par.?
viṇ marutaḥ // (36) Par.?
brahmaṇi vā etad viśam adhi vināśayati // (37) Par.?
draḍhimne 'śithiratvāya // (38) Par.?
Duration=0.059363842010498 secs.