Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Ānandakanda
Gūḍhārthadīpikā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 30.2 vaśāyā dugdham apibant sādhyā vasavaś ca ye //
AVŚ, 10, 10, 31.1 vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye /
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 2, 13.0 yāvatīnām ekā kumbhī dugdhaṃ saṃbharet tāvatī parārdhyā mātrā syāt //
Jaiminīyabrāhmaṇa
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
Khādiragṛhyasūtra
KhādGS, 1, 4, 9.1 trirātraṃ kṣāralavaṇe dugdham iti varjayantau saha śayīyātāṃ brahmacāriṇau //
KhādGS, 2, 4, 33.0 trirātraṃ kṣāralavaṇadugdhamiti varjayet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 23.1 dugdham avanayati //
Mahābhārata
MBh, 13, 63, 27.1 dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Cikitsitasthāna, 15, 27.1 pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā /
AHS, Cikitsitasthāna, 20, 8.2 bījakaśṛtaṃ ca dugdhaṃ tadanu pibecchvitranāśāya //
AHS, Utt., 39, 78.1 tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā /
Suśrutasaṃhitā
Su, Utt., 21, 36.1 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam /
Mātṛkābhedatantra
MBhT, 1, 10.2 dugdham ānīya yatnena cāṣṭottaraśataṃ japet //
MBhT, 9, 19.2 punaś ca bhakṣayed dhīmāṃs tato dugdhaṃ tu bhakṣayet //
Rasamañjarī
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
Rasaprakāśasudhākara
RPSudh, 6, 51.2 tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //
RPSudh, 12, 13.1 lavaṃgakṛṣṇāgarukeśarāṇāṃ palaṃ pradadyāddaśabhāgadugdham /
Rasaratnasamuccaya
RRS, 3, 25.1 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
Rasaratnākara
RRĀ, V.kh., 3, 69.0 karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //
Rasendracintāmaṇi
RCint, 7, 42.1 tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
RCint, 8, 100.2 bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //
RCint, 8, 166.1 nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
RCint, 8, 178.1 prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
Rasendracūḍāmaṇi
RCūM, 11, 12.2 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //
Rasādhyāya
RAdhy, 1, 321.1 sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /
RAdhy, 1, 415.2 pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 3.2 paścāddugdhaṃ kvathitaṃ bahu pibet //
Ānandakanda
ĀK, 2, 1, 22.2 karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraṃ tayoḥ samayos tulyayoś cūrṇam arkadugdhaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 17.0 chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ //
Rasakāmadhenu
RKDh, 1, 1, 239.1 snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /
Rasasaṃketakalikā
RSK, 4, 37.2 dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //