Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9333
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ / (1.2) Par.?
nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
devakyāścaiva saṃvādaṃ devarṣer nāradasya ca // (2.3) Par.?
dvārakām anusaṃprāptaṃ nāradaṃ devadarśanam / (3.1) Par.?
papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī // (3.2) Par.?
tasyāḥ saṃpṛcchamānāyā devarṣir nāradastadā / (4.1) Par.?
ācaṣṭa vidhivat sarvaṃ yat tacchṛṇu viśāṃ pate // (4.2) Par.?
nārada uvāca / (5.1) Par.?
kṛttikāsu mahābhāge pāyasena sasarpiṣā / (5.2) Par.?
saṃtarpya brāhmaṇān sādhūṃl lokān āpnotyanuttamān // (5.3) Par.?
rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā / (6.1) Par.?
payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye // (6.2) Par.?
dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate / (7.1) Par.?
gacchanti mānuṣāl lokāt svargalokam anuttamam // (7.2) Par.?
ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ / (8.1) Par.?
narastarati durgāṇi kṣuradhārāṃśca parvatān // (8.2) Par.?
apūpān punarvasau dattvā tathaivānnāni śobhane / (9.1) Par.?
yaśasvī rūpasampanno bahvanne jāyate kule // (9.2) Par.?
puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca / (10.1) Par.?
anālokeṣu lokeṣu somavat sa virājate // (10.2) Par.?
āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati / (11.1) Par.?
sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati // (11.2) Par.?
maghāsu tilapūrṇāni vardhamānāni mānavaḥ / (12.1) Par.?
pradāya putrapaśumān iha pretya ca modate // (12.2) Par.?
phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ / (13.1) Par.?
bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati // (13.2) Par.?
ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam / (14.1) Par.?
uttarāviṣaye dattvā svargaloke mahīyate // (14.2) Par.?
yad yat pradīyate dānam uttarāviṣaye naraiḥ / (15.1) Par.?
mahāphalam anantaṃ ca bhavatīti viniścayaḥ // (15.2) Par.?
haste hastirathaṃ dattvā caturyuktam upoṣitaḥ / (16.1) Par.?
prāpnoti paramāṃl lokān puṇyakāmasamanvitān // (16.2) Par.?
citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata / (17.1) Par.?
caratyapsarasāṃ loke ramate nandane tathā // (17.2) Par.?
svātāvatha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ / (18.1) Par.?
prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ // (18.2) Par.?
viśākhāyām anaḍvāhaṃ dhenuṃ dattvā ca dugdhadām / (19.1) Par.?
saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam // (19.2) Par.?
pitṝn devāṃśca prīṇāti pretya cānantyam aśnute / (20.1) Par.?
na ca durgāṇyavāpnoti svargalokaṃ ca gacchati // (20.2) Par.?
dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati / (21.1) Par.?
narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ // (21.2) Par.?
anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ / (22.1) Par.?
dattvā yugaśataṃ cāpi naraḥ svarge mahīyate // (22.2) Par.?
kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam / (23.1) Par.?
jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati // (23.2) Par.?
mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ / (24.1) Par.?
pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati // (24.2) Par.?
atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ / (25.1) Par.?
kulavṛttopasaṃpanne brāhmaṇe vedapārage / (25.2) Par.?
pradāya jāyate pretya kule subahugokule // (25.3) Par.?
udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam / (26.1) Par.?
dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt // (26.2) Par.?
dugdhaṃ tvabhijite yoge dattvā madhughṛtāplutam / (27.1) Par.?
dharmanityo manīṣibhyaḥ svargaloke mahīyate // (27.2) Par.?
śravaṇe kambalaṃ dattvā vastrāntaritam eva ca / (28.1) Par.?
śvetena yāti yānena sarvalokān asaṃvṛtān // (28.2) Par.?
goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ / (29.1) Par.?
vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate // (29.2) Par.?
gandhāñ śatabhiṣagyoge dattvā sāgurucandanān / (30.1) Par.?
prāpnotyapsarasāṃ lokān pretya gandhāṃśca śāśvatān // (30.2) Par.?
pūrvabhādrapadāyoge rājamāṣān pradāya tu / (31.1) Par.?
sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet // (31.2) Par.?
aurabhram uttarāyoge yastu māṃsaṃ prayacchati / (32.1) Par.?
sa pitṝn prīṇayati vai pretya cānantyam aśnute // (32.2) Par.?
kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati / (33.1) Par.?
sā pretya kāmān ādāya dātāram upatiṣṭhati // (33.2) Par.?
ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ / (34.1) Par.?
hastyaśvarathasampanne varcasvī jāyate kule // (34.2) Par.?
bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai / (35.1) Par.?
gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśastathā // (35.2) Par.?
bhīṣma uvāca / (36.1) Par.?
ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ / (36.2) Par.?
devakyā nāradeneha sā snuṣābhyo 'bravīd idam // (36.3) Par.?
Duration=0.11794114112854 secs.