Occurrences

Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vārāhagṛhyasūtra
Ṛgveda
Rāmāyaṇa

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 20, 6.1 pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ /
AVŚ, 5, 20, 6.2 amitrasenām abhijañjabhāno dyumad vada dundubhe sūnṛtāvat //
AVŚ, 5, 20, 10.2 aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ //
AVŚ, 5, 21, 1.1 vihṛdayaṃ vaimanasyaṃ vadāmitreṣu dundubhe /
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 6, 126, 1.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
AVŚ, 6, 126, 2.2 apa sedha dundubhe ducchunām ita indrasya muṣṭir asi vīḍayasva //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 20.2 sa dundubhe sajūr indreṇa devair ārād davīyo apasedha śatrūn //
MS, 3, 16, 3, 21.2 apaprotha dundubhe ducchunā ita indrasya muṣṭir asi vīḍayasva //
Vārāhagṛhyasūtra
VārGS, 13, 4.1 sarvāṇi vāditrāṇy alaṃkṛtya kanyā pravādayate śubhaṃ vada dundubhe suprajāstvāya gomukha /
Ṛgveda
ṚV, 6, 47, 29.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
ṚV, 6, 47, 30.2 apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīᄆayasva //
Rāmāyaṇa
Rām, Ki, 11, 17.1 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala /
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //