Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10764
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vihṛdayaṃ vaimanasyaṃ vadāmitreṣu dundubhe / (1.1) Par.?
vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi // (1.2) Par.?
udvepamānā manasā cakṣuṣā hṛdayena ca / (2.1) Par.?
dhāvantu bibhyato 'mitrāḥ pratrāsenājye hute // (2.2) Par.?
vānaspatyaḥ saṃbhṛta usriyābhir viśvagotryaḥ / (3.1) Par.?
pratrāsam amitrebhyo vadājyenābhighāritaḥ // (3.2) Par.?
yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣād adhi / (4.1) Par.?
eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya // (4.2) Par.?
yathā vṛkād ajāvayo dhāvanti bahu bibhyatīḥ / (5.1) Par.?
eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya // (5.2) Par.?
yathā śyenāt patatriṇaḥ saṃvijante ahardivi siṃhasya stanathor yathā / (6.1) Par.?
eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya // (6.2) Par.?
parāmitrān dundubhinā hariṇasyājinena ca / (7.1) Par.?
sarve devā atitrasan ye saṃgrāmasyeṣate // (7.2) Par.?
yair indraḥ prakrīḍate padghoṣaiś chāyayā saha / (8.1) Par.?
tair amitrās trasantu no 'mī ye yanty anīkaśaḥ // (8.2) Par.?
jyāghoṣā dundubhayo 'bhi krośantu yā diśaḥ / (9.1) Par.?
jyā
comp.
∞ ghoṣa
n.p.m.
dundubhi
n.p.m.
abhi
indecl.
kruś,
3. pl., Pre. imp.
root
yad
n.p.f.
diś,
n.p.f.
senāḥ parājitā yatīr amitrāṇām anīkaśaḥ // (9.2) Par.?
senā
n.p.f.
parāji
PPP, n.p.f.
i
Pre. ind., n.p.f.
root
amitra
g.p.m.
anīkaśas.
indecl.
āditya cakṣur ā datsva marīcayo 'nu dhāvata / (10.1) Par.?
āditya
v.s.m.
cakṣus
ac.s.n.
ā
indecl.
.
2. sg., Pre. imp.
root
marīci
v.p.m.
anu
indecl.
dhāv.
2. pl., Pre. imp.
root
patsaṅginīr ā sajantu vigate bāhuvīrye // (10.2) Par.?
pad
comp.
∞ saṅgin
ac.p.f.
ā
indecl.
sañj
3. pl., Pre. imp.
root
vigam
PPP, l.s.n.
bāhu
comp.
∞ vīrya.
l.s.n.
yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn / (11.1) Par.?
somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ // (11.2) Par.?
etā devasenāḥ sūryaketavaḥ sacetasaḥ / (12.1) Par.?
amitrān no jayantu svāhā // (12.2) Par.?
Duration=0.036480903625488 secs.