Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Ṛgveda

Atharvaprāyaścittāni
AVPr, 6, 9, 5.1 aśvaṃ na gūḍham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 4.2 ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ //
AVŚ, 7, 50, 7.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve /
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 3, 24.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe //
AVŚ, 12, 2, 26.2 atrā jahīta ye asan durevā anamīvān ut taremābhi vājān //
Ṛgveda
ṚV, 1, 117, 4.1 aśvaṃ na gūᄆham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan //
ṚV, 2, 23, 12.2 bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
ṚV, 4, 5, 5.1 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ /
ṚV, 4, 41, 4.2 yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ //
ṚV, 5, 2, 9.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe //
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 7, 68, 7.1 uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre /
ṚV, 10, 42, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 43, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 44, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 63, 11.1 viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ /
ṚV, 10, 87, 18.1 viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ /
ṚV, 10, 89, 9.1 pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti /
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ //