Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa
Śukasaptati

Mahābhārata
MBh, 1, 69, 11.2 tathā parivadann anyāṃstuṣṭo bhavati durjanaḥ /
MBh, 1, 69, 14.2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam /
MBh, 1, 69, 14.2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam /
MBh, 1, 82, 5.10 durjanaḥ sajjanaṃ dveṣṭi durbalo balavattaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 65.1 punar āha sa te bhartā chāttratvād durjanaḥ kila /
Kumārasaṃbhava
KumSaṃ, 2, 40.2 śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
Liṅgapurāṇa
LiPur, 1, 79, 6.1 abhakṣyabhakṣī sampūjya yākṣaṃ prāpnoti durjanaḥ /
Matsyapurāṇa
MPur, 148, 72.2 durjanaḥ sujanatvāya kalpate na kadācana //
MPur, 150, 84.2 nirbibhedābhijātasya hṛdayaṃ durjano yathā //
Śatakatraya
ŚTr, 1, 53.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Garuḍapurāṇa
GarPur, 1, 112, 15.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Hitopadeśa
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 90.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Hitop, 1, 93.6 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaśca durjano bhavati /
Hitop, 2, 137.4 durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ /
Hitop, 3, 15.15 pālayann api bhūpālaḥ prahasann api durjanaḥ //
Hitop, 3, 22.4 kintv ayaṃ durjano bakaḥ /
Hitop, 4, 107.4 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaś ca durjano bhavati /
Skandapurāṇa
SkPur, 13, 95.2 sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
Śukasaptati
Śusa, 5, 7.1 hasannapi nṛpo hanti mānayannapi durjanaḥ /