Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5451
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ pūjyo mahādevo martyairmandairmahāmate / (1.2) Par.?
kalpāyuṣair alpavīryair alpasattvaiḥ prajāpatiḥ // (1.3) Par.?
saṃvatsarasahasraiś ca tapasā pūjya śaṅkaram / (2.1) Par.?
na paśyanti surāścāpi kathaṃ devaṃ yajanti te // (2.2) Par.?
sūta uvāca / (3.1) Par.?
kathitaṃ tathyam evātra yuṣmābhir munipuṅgavāḥ / (3.2) Par.?
tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca // (3.3) Par.?
prasaṃgāccaiva sampūjya bhaktihīnairapi dvijāḥ / (4.1) Par.?
bhāvānurūpaphalado bhagavāniti kīrtitaḥ // (4.2) Par.?
ucchiṣṭaḥ pūjayanyāti paiśācaṃ tu dvijādhamaḥ / (5.1) Par.?
saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ // (5.2) Par.?
abhakṣyabhakṣī sampūjya yākṣaṃ prāpnoti durjanaḥ / (6.1) Par.?
gānaśīlaś ca gāndharvaṃ nṛtyaśīlastathaiva ca // (6.2) Par.?
khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ / (7.1) Par.?
madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt // (7.2) Par.?
gāyatryā devamabhyarcya prājāpatyamavāpnuyāt / (8.1) Par.?
brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca // (8.2) Par.?
śraddhayā sakṛdevāpi samabhyarcya maheśvaram / (9.1) Par.?
rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate // (9.2) Par.?
saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam / (10.1) Par.?
jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ // (10.2) Par.?
dṛṣṭvā devaṃ yathānyāyaṃ praṇipatya ca śaṅkaram / (11.1) Par.?
kalpite cāsane sthāpya dharmajñānamaye śubhe // (11.2) Par.?
vairāgyaiśvaryasampanne sarvalokanamaskṛte / (12.1) Par.?
oṅkārapadmamadhye tu somasūryāgnisaṃbhave // (12.2) Par.?
pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave / (13.1) Par.?
snāpayeddivyatoyaiś ca ghṛtena payasā tathā // (13.2) Par.?
dadhnā ca snāpayedrudraṃ śodhayecca yathāvidhi / (14.1) Par.?
tataḥ śuddhāṃbunā snāpya candanādyaiś ca pūjayet // (14.2) Par.?
rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet / (15.1) Par.?
bilvapatrairakhaṇḍaiś ca padmairnānāvidhais tathā // (15.2) Par.?
nīlotpalaiś ca rājīvairnadyāvartaiś ca mallikaiḥ / (16.1) Par.?
campakair jātipuṣpaiśca bakulaiḥ karavīrakaiḥ // (16.2) Par.?
śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi / (17.1) Par.?
apāmārgakadambaiś ca bhūṣaṇairapi śobhanaiḥ // (17.2) Par.?
dattvā pañcavidhaṃ dhūpaṃ pāyasaṃ ca nivedayet / (18.1) Par.?
dadhibhaktaṃ ca madhvājyapariplutamataḥ param // (18.2) Par.?
śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet / (19.1) Par.?
atha pañcavidhaṃ vāpi saghṛtaṃ vinivedayet // (19.2) Par.?
kevalaṃ cāpi śuddhānnam āḍhakaṃ taṇḍulaṃ pacet / (20.1) Par.?
kṛtvā pradakṣiṇaṃ cānte namaskṛtya muhurmuhuḥ // (20.2) Par.?
stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram / (21.1) Par.?
īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca // (21.2) Par.?
sadyojātaṃ japaṃścāpi pañcabhiḥ pūjayecchivam / (22.1) Par.?
anena vidhinā devaḥ prasīdati maheśvaraḥ // (22.2) Par.?
vṛkṣāḥ puṣpādipatrādyair upayuktāḥ śivārcane / (23.1) Par.?
gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim // (23.2) Par.?
pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt / (24.1) Par.?
sa yāti śivasāyujyaṃ punarāvṛttivarjitam // (24.2) Par.?
arcitaṃ parameśānaṃ bhavaṃ śarvamumāpatim / (25.1) Par.?
sakṛtprasaṃgādvā dṛṣṭvā sarvapāpaiḥ pramucyate // (25.2) Par.?
pūjitaṃ vā mahādevaṃ pūjyamānamathāpi vā / (26.1) Par.?
dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ // (26.2) Par.?
śrutvānumodayeccāpi sa yāti paramāṃ gatim / (27.1) Par.?
yo dadyād ghṛtadīpaṃ ca sakṛlliṅgasya cāgrataḥ // (27.2) Par.?
sa tāṃ gatim avāpnoti svāśramair durlabhāṃ sthirām / (28.1) Par.?
dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ vā śivālaye // (28.2) Par.?
dattvā kulaśataṃ sāgraṃ śivaloke mahīyate / (29.1) Par.?
āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā // (29.2) Par.?
śivāya dīpaṃ yo dadyādvidhinā vāpi bhaktitaḥ / (30.1) Par.?
sūryāyutasamaiḥ ślakṣṇairyānaiḥ śivapuraṃ vrajet // (30.2) Par.?
kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ / (31.1) Par.?
sampūjyamānaṃ vā paśyedvidhinā parameśvaram // (31.2) Par.?
sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ / (32.1) Par.?
āvāhanaṃ susānnidhyaṃ sthāpanaṃ pūjanaṃ tathā // (32.2) Par.?
samproktaṃ rudragāyatryā āsanaṃ praṇavena vai / (33.1) Par.?
pañcabhiḥ snapanaṃ proktaṃ rudrādyaiś ca viśeṣataḥ // (33.2) Par.?
evaṃ sampūjayennityaṃ devadevamumāpatim / (34.1) Par.?
brahmāṇaṃ dakṣiṇe tasya praṇavena samarcayet // (34.2) Par.?
uttare devadeveśaṃ viṣṇuṃ gāyatriyā yajet / (35.1) Par.?
vahnau hutvā yathānyāyaṃ pañcabhiḥ praṇavena ca // (35.2) Par.?
sa yāti śivasāyujyamevaṃ sampūjya śaṅkaram / (36.1) Par.?
iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ // (36.2) Par.?
vyāsena kathitaḥ pūrvaṃ śrutvā rudramukhātsvayam // (37.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ // (38.1) Par.?
Duration=0.39860486984253 secs.