Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 32, 31.3 tasmājjarā tvām acirāddharṣayiṣyati durjayā //
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 137, 8.1 aho hi kālasya balamaho kālo hi durjayaḥ /
MPur, 146, 43.1 tapaso'nte bhagavatī janayāmāsa durjayam /
MPur, 148, 37.2 saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram /
MPur, 148, 49.2 śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ //
MPur, 148, 81.1 rathaṃ mātalinā kᄆptaṃ devarājasya durjayam /
MPur, 148, 99.1 senā sā devarājasya durjayā bhuvanatraye /
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 150, 163.1 daityānāṃ daśalakṣāṇi durjayānāṃ surairiha /
MPur, 150, 180.2 śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām //
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 153, 185.2 śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ //
MPur, 153, 205.2 daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ //
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 154, 210.3 saṃyuto madhunā caiva ṛturājena durjaya //
MPur, 154, 219.2 mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam //
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 158, 14.1 vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale /
MPur, 159, 21.2 balavāndurjayo duṣṭo durācāro'tikopanaḥ /
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
MPur, 160, 12.1 mene ca durjayaṃ daityastadā ṣaḍvadanaṃ raṇe /
MPur, 172, 11.1 yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ /