Occurrences

Mahābhārata
Daśakumāracarita
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya

Mahābhārata
MBh, 6, 94, 10.1 nivātakavacān yuddhe vāsavenāpi durjayān /
MBh, 7, 10, 17.2 trigartānmālavāṃścaiva daradāṃśca sudurjayān //
MBh, 8, 5, 18.1 yaś cājaiṣīd atibalān amitrān api durjayān /
MBh, 10, 8, 47.2 nanāda balavannādaṃ jighāṃsustān sudurjayān //
MBh, 12, 101, 16.2 anena vidhinā rājañ jigīṣetāpi durjayān //
MBh, 12, 185, 1.3 sa dahed agnivad doṣāñ jayel lokāṃśca durjayān //
MBh, 12, 290, 5.2 mānuṣān durjayān kṛtsnān paiśācān viṣayāṃstathā //
Daśakumāracarita
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
Suśrutasaṃhitā
Su, Utt., 58, 56.2 mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 20.1 yām āśrityendriyārātīn durjayān itarāśramaiḥ /
Bhāratamañjarī
BhāMañj, 5, 520.2 nāmabhirmenire vīrā devānapi na durjayān //
BhāMañj, 7, 385.1 sa vrajandurjayāñjitvā kṛtavarmamukhānraṇe /
Rasaratnasamuccaya
RRS, 2, 72.2 nihanti sakalānrogāndurjayānanyabheṣajaiḥ /