Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 61, 80.2 durbuddhir durmatiścaiva kurūṇām ayaśaskaraḥ //
MBh, 1, 68, 75.5 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā /
MBh, 1, 133, 7.2 dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati //
MBh, 1, 138, 29.3 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana /
MBh, 1, 141, 2.2 mām āsādaya durbuddhe tarasā tvaṃ narāśana //
MBh, 1, 141, 4.3 bhaginī tava durbuddhe rākṣasānāṃ yaśohara //
MBh, 1, 141, 6.2 hantum arhasi durbuddhe śūraścet saṃhara smaram /
MBh, 1, 141, 15.2 eṣa tvām eva durbuddhe nihanmyadyāpriyaṃvadam //
MBh, 1, 148, 4.1 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ /
MBh, 1, 151, 6.2 paśyato mama durbuddhir yiyāsur yamasādanam //
MBh, 1, 173, 19.1 tasmāt tvam api durbuddhe macchāpaparivikṣataḥ /
MBh, 1, 212, 26.2 na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ //
MBh, 2, 41, 4.2 garjatyatīva durbuddhiḥ sarvān asmān acintayan //
MBh, 2, 66, 33.2 śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā //
MBh, 3, 33, 12.2 avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi //
MBh, 3, 46, 4.2 mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati //
MBh, 3, 58, 15.1 vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ /
MBh, 3, 232, 4.1 jānāti hyeṣa durbuddhir asmān iha ciroṣitān /
MBh, 3, 238, 7.2 tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me //
MBh, 3, 238, 18.2 svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam //
MBh, 3, 259, 27.3 avamene hi durbuddhir manuṣyān puruṣādakaḥ //
MBh, 3, 262, 13.2 bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me //
MBh, 3, 264, 61.2 vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ //
MBh, 3, 273, 28.1 taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam /
MBh, 5, 26, 10.2 pragṛhya durbuddhim anārjave rataṃ putraṃ mandaṃ mūḍham amantriṇaṃ tu //
MBh, 5, 39, 35.1 durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva /
MBh, 5, 62, 13.3 vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ //
MBh, 5, 90, 7.2 dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati //
MBh, 5, 90, 16.1 durbuddhīnām aśiṣṭānāṃ bahūnāṃ pāpacetasām /
MBh, 5, 127, 4.2 durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ //
MBh, 5, 129, 2.2 paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi //
MBh, 5, 160, 7.1 bhāvaste vidito 'smābhir durbuddhe kulapāṃsana /
MBh, 5, 193, 43.1 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā /
MBh, 6, BhaGī 1, 23.2 dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ //
MBh, 6, 41, 94.2 na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ //
MBh, 6, 87, 26.2 sabhām ānīya durbuddhe bahudhā kleśitā tvayā //
MBh, 7, 52, 5.1 sa ninīṣati durbuddhir māṃ kilaikaṃ yamakṣayam /
MBh, 7, 61, 50.2 lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ //
MBh, 7, 78, 20.2 naitad gopsyati durbuddhim adya bāṇahataṃ mayā //
MBh, 7, 83, 23.1 bako nāma sudurbuddhe rākṣasapravaro balī /
MBh, 7, 110, 18.1 yaśca saṃjaya durbuddhir abravīt samitau muhuḥ /
MBh, 7, 112, 38.1 yad dyūtakāle durbuddhir abravīt tanayastava /
MBh, 7, 134, 2.2 karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama /
MBh, 7, 135, 23.1 ācāryaputra durbuddhe kim anyair nihataistava /
MBh, 8, 5, 85.2 vāsudevasya durbuddhiḥ pratyākhyānam arocayat //
MBh, 8, 27, 68.1 pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana /
MBh, 8, 28, 18.2 tam āhvayata durbuddhiḥ patāma iti pakṣiṇam //
MBh, 8, 52, 19.2 avāmanyata durbuddhir nityam asmān durātmavān /
MBh, 9, 23, 41.2 avāmanyata durbuddhir dhruvaṃ nāśamukhe sthitaḥ //
MBh, 9, 30, 25.2 śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ //
MBh, 11, 18, 24.1 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam /
MBh, 11, 18, 25.1 na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam /
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 12, 24, 20.2 dhṛtadaṇḍasya durbuddher bhagavan kṣantum arhasi //
MBh, 12, 94, 16.2 anatītopadhaṃ hiṃsraṃ durbuddhim abahuśrutam //
MBh, 12, 113, 16.1 evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā /
MBh, 12, 125, 5.1 so 'haṃ hatāśo durbuddhiḥ kṛtastena durātmanā /
MBh, 12, 143, 3.2 dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam /
MBh, 12, 150, 32.1 asāraścāsi durbuddhe kevalaṃ bahu bhāṣase /
MBh, 12, 150, 35.1 taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ /
MBh, 12, 151, 8.2 rakṣyase tena durbuddhe nātmavīryād drumādhama //
MBh, 12, 151, 29.1 vairaṃ na kurvīta naro durbuddhir buddhijīvinā /
MBh, 12, 166, 9.1 durācārastu durbuddhir iṅgitair lakṣito mayā /
MBh, 12, 190, 9.1 durbuddhir akṛtaprajñaścale manasi tiṣṭhati /
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 287, 6.2 saṃvasatyeva durbuddhir asatsu viṣayeṣvapi //
MBh, 12, 297, 7.2 madhu paśyasi durbuddhe prapātaṃ nānupaśyasi //
MBh, 12, 297, 21.1 adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava /
MBh, 13, 1, 40.2 vadhyastvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt /
MBh, 13, 12, 36.2 indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā //
MBh, 13, 25, 6.2 vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam //
MBh, 13, 102, 23.1 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ /
MBh, 13, 102, 27.1 tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam /
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 13, 112, 91.1 striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ /
MBh, 13, 112, 96.3 corayitvā tu durbuddhir madhu daṃśaḥ prajāyate //
MBh, 13, 112, 97.1 ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ /
MBh, 13, 112, 99.1 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ /
MBh, 13, 153, 39.1 uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā /
MBh, 14, 67, 16.2 kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute //
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 15, 1, 25.2 dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam //
MBh, 15, 6, 1.3 dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam //
MBh, 15, 14, 4.2 api tatra na vo mando durbuddhir aparāddhavān //
MBh, 15, 14, 5.1 tasyāparādhād durbuddher abhimānānmahīkṣitām /
MBh, 15, 36, 26.1 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam /