Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 10.1 yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima /
Mahābhārata
MBh, 1, 78, 28.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MBh, 1, 79, 23.20 vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye /
MBh, 1, 157, 7.1 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata /
MBh, 3, 261, 17.2 āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage //
MBh, 11, 20, 22.2 yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā //
MBh, 12, 217, 18.2 darśanīyo virūpaśca subhago durbhagaśca yaḥ //
MBh, 12, 217, 34.1 kalyāṇī rūpasampannā durbhagā śakra dṛśyate /
MBh, 12, 254, 34.1 sa eva subhago bhūtvā punar bhavati durbhagaḥ /
Rāmāyaṇa
Rām, Bā, 63, 11.2 daśavarṣasahasrāṇi śailī sthāsyasi durbhage //
Rām, Ār, 15, 10.2 divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
Bodhicaryāvatāra
BoCA, 6, 4.2 te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 86.2 utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā //
BKŚS, 4, 88.1 anarthānāṃ balīyastvād acireṇaiva durbhagā /
BKŚS, 4, 90.1 durbhagatvād virūpatvāt kalikāritayā ca tām /
BKŚS, 5, 269.2 kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi mām iti //
BKŚS, 10, 65.1 ayi ballavakāpehi kiṃ mā chupasi durbhagām /
BKŚS, 10, 101.2 durbhagair dhāryate kasmāt svaśilpakathitair iti //
BKŚS, 15, 30.2 vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti //
BKŚS, 15, 57.1 tad evaṃ durbhagān etān kāntāsaṅgamakātarān /
BKŚS, 17, 5.2 naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ //
BKŚS, 18, 499.1 tato durbhaganihrādaiḥ pāṇḍucchavibhir aṇḍajaiḥ /
BKŚS, 18, 639.2 kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ //
BKŚS, 20, 214.1 subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ /
BKŚS, 24, 4.2 yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ //
BKŚS, 25, 23.1 tayoktam alam ālāpair aparais tava durbhagaiḥ /
Daśakumāracarita
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
Kāmasūtra
KāSū, 4, 2, 29.1 durbhagām anapatyāṃ ca jyeṣṭhām anukampeta nāyakena cānukampayet //
Kāvyādarśa
KāvĀ, 1, 7.2 syād vapuḥ sundaram api śvitreṇaikena durbhagam //
Matsyapurāṇa
MPur, 32, 29.2 durbhagāyā mama dvau tu putrau tāta bravīmi te //
MPur, 154, 159.2 kiṃ punardurbhagā hīnā patiputradhanādibhiḥ //
MPur, 154, 166.1 nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ /
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
MPur, 154, 290.1 jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 37.1 unmattaḥ patitaḥ klībo durbhagas tyaktabāndhavaḥ /
Suśrutasaṃhitā
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 18.1 durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā /
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 3, 2, 8.1 durbhago bata loko 'yaṃ yadavo nitarām api /
BhāgPur, 3, 7, 6.2 amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ //
BhāgPur, 3, 14, 28.1 hasanti yasyācaritaṃ hi durbhagāḥ svātman ratasyāviduṣaḥ samīhitam /
BhāgPur, 3, 20, 34.2 rūpadraviṇapaṇyena durbhagān no vibādhase //
BhāgPur, 4, 8, 18.1 satyaṃ surucyābhihitaṃ bhavān me yad durbhagāyā udare gṛhītaḥ /
BhāgPur, 4, 27, 20.1 daurbhāgyenātmano loke viśrutā durbhageti sā /
Bhāratamañjarī
BhāMañj, 13, 702.1 śocantyalubdhaṃ vāñchantaḥ prāptaṃ śocanti durbhagam /
Garuḍapurāṇa
GarPur, 1, 65, 19.1 śuṣkair niḥsvā viśuṣkaiśca durbhagāḥ parikīrtitāḥ /
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
Hitopadeśa
Hitop, 1, 18.3 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
Rasamañjarī
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
Rasaratnasamuccaya
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 14.2 seveta subhagāṃ tasmād durbhagāṃ parivarjayet //
Rasendracūḍāmaṇi
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
Ānandakanda
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
ĀK, 1, 22, 58.1 baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 95.1 durbhagā subhagā yaistu subhagā durbhagā bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 95.1 durbhagā subhagā yaistu subhagā durbhagā bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 132.1 śrutena yena subhage durbhagatvaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 26, 165.1 durbhagā subhagatvaṃ ca subhagā putriṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 98, 3.2 durbhagā ravipatnī ca prabhānāmeti viśrutā /
SkPur (Rkh), Revākhaṇḍa, 98, 7.2 durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara /
SkPur (Rkh), Revākhaṇḍa, 106, 2.1 tatra yā durbhagā nārī naro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 121, 7.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
SkPur (Rkh), Revākhaṇḍa, 155, 89.1 duścarmāṇo durbhagāśca jāyante mānavā hi te /
SkPur (Rkh), Revākhaṇḍa, 159, 25.2 durbhagaḥ phalavikretā vṛściko vṛṣalīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 53.1 durbhagā duḥkhitā vandhyā daridrā ca mṛtaprajā /
SkPur (Rkh), Revākhaṇḍa, 182, 51.2 na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha //
SkPur (Rkh), Revākhaṇḍa, 190, 9.2 tasyāṃ tasyāṃ sa duṣṭātmā durbhago jāyate sadā //
Uḍḍāmareśvaratantra
UḍḍT, 5, 7.1 ajākṣīreṇa dātavyaṃ yā bhāryā durbhagā bhavet /
UḍḍT, 8, 7.5 aputrā labhate putrān durbhagā subhagā bhavet /
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 3.2 śāntyarthī śāntim āpnoti durbhagā subhagā bhavet //