Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2887
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto garbhavyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Def. prāṇa
agniḥ somo vāyuḥ sattvaṃ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ // (3.1) Par.?
7 Arten von Haut beim menschen
tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti / (4.1) Par.?
tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā / (4.2) Par.?
yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti // (4.3) Par.?
Def. kalā
kalāḥ khalvapi sapta sambhavanti dhātvāśayāntaramaryādāḥ // (5.1) Par.?
bhavataś cātra / (6.1) Par.?
yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate / (6.2) Par.?
tathā dhāturhi māṃseṣu chidyamāneṣu dṛśyate // (6.3) Par.?
snāyubhiś ca praticchannān saṃtatāṃś ca jarāyuṇā / (7.1) Par.?
śleṣmaṇā veṣṭitāṃś cāpi kalābhāgāṃstu tān viduḥ // (7.2) Par.?
1. māṃsadharā
tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti // (8.1) Par.?
bhavati cātra / (9.1) Par.?
verteilung der sirās im Fleisch
yathā bisamṛṇālāni vivardhante samantataḥ / (9.2) Par.?
bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ // (9.3) Par.?
2. raktadharā
dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati // (10.1) Par.?
bhavati cātra / (11.1) Par.?
vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet / (11.2) Par.?
māṃsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ samprasicyate // (11.3) Par.?
3. medodharā
tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati // (12.1) Par.?
bhavati cātra / (13.1) Par.?
sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ / (13.2) Par.?
athetareṣu sarveṣu saraktaṃ meda ucyate / (13.3) Par.?
vasā
śuddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā // (13.4) Par.?
4. śleṣmadharā
caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṃ bhavati // (14.1) Par.?
bhavati cātra / (15.1) Par.?
snehābhyakte yathā hyakṣe cakraṃ sādhu pravartate / (15.2) Par.?
sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā // (15.3) Par.?
5. purīṣadharā
pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā // (16.1) Par.?
bhavati cātra / (17.1) Par.?
yakṛtsamantāt koṣṭhaṃ ca tathāntrāṇi samāśritā / (17.2) Par.?
uṇḍukasthaṃ vibhajate malaṃ maladharā kalā // (17.3) Par.?
6. pittadharā
ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati // (18.1) Par.?
bhavati cātra / (19.1) Par.?
aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām / (19.2) Par.?
tajjīryati yathākālaṃ śoṣitaṃ pittatejasā // (19.3) Par.?
7. śukradharā
saptamī śukradharā nāma yā sarvaprāṇināṃ sarvaśarīravyāpinī // (20) Par.?
bhavanti cātra / (21.1) Par.?
yathā payasi sarpistu gūḍhaścekṣau raso yathā / (21.2) Par.?
śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ // (21.3) Par.?
dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ / (22.1) Par.?
mūtrasrotaḥpathācchukraṃ puruṣasya pravartate // (22.2) Par.?
kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā / (23.1) Par.?
strīṣu vyāyacchataś cāpi harṣāttat sampravartate // (23.2) Par.?
schwangere menstruieren nicht; Entstehung der Plazenta
gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti // (24.1) Par.?
Aufbau des Embryos
garbhasya yakṛtplīhānau śoṇitajau śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhava uṇḍukaḥ // (25.1) Par.?
Enstehung der K￶rperteile des Embryos
asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ / (26.1) Par.?
taṃ pacyamānaṃ pittena vāyuścāpyanudhāvati // (26.2) Par.?
tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ / (27.1) Par.?
udare pacyamānānām ādhmānād rukmasāravat // (27.2) Par.?
kaphaśoṇitamāṃsānāṃ sāro jihvā prajāyate / (28.1) Par.?
yathārtham ūṣmaṇā yukto vāyuḥ srotāṃsi dārayet // (28.2) Par.?
anupraviśya piśitaṃ peśīrvibhajate tathā / (29.1) Par.?
medasaḥ snehamādāya sirāsnāyutvamāpnuyāt // (29.2) Par.?
sirāṇāṃ tu mṛduḥ pākaḥ snāyūnāṃ ca tataḥ kharaḥ / (30.1) Par.?
āśayyābhyāsayogena karotyāśayasaṃbhavam // (30.2) Par.?
raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti // (31.1) Par.?
bhavati cātra / (32.1) Par.?
Erkl¦rung des schlafs
puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham / (32.2) Par.?
jāgratas tadvikasati svapataś ca nimīlati // (32.3) Par.?
natrlich entstehender schlaf
nidrāṃ tu vaiṣṇavīṃ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati / (33.1) Par.?
tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati // (33.2) Par.?
bhavanti cātra / (34.1) Par.?
hṛdayaṃ cetanāsthānamuktaṃ suśruta dehinām / (34.2) Par.?
tamo'bhibhūte tasmiṃstu nidrā viśati dehinam // (34.3) Par.?
nidrāhetustamaḥ sattvaṃ bodhane heturucyate / (35.1) Par.?
svabhāva eva vā heturgarīyān parikīrtyate // (35.2) Par.?
Entstehung von Tr¦umen
pūrvadehānubhūtāṃstu bhūtātmā svapataḥ prabhuḥ / (36.1) Par.?
rajoyuktena manasā gṛhṇātyarthān śubhāśubhān // (36.2) Par.?
Weggetreten-sein
karaṇānāṃ tu vaikalye tamasābhipravardhite / (37.1) Par.?
asvapann api bhūtātmā prasupta iva cocyate // (37.2) Par.?
vorschriften fr divāsvapna
sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham / (38.1) Par.?
rātrāv api jāgaritavatāṃ jāgaritakālādardhamiṣyate divāsvapanam / (38.2) Par.?
vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti // (38.3) Par.?
bhavanti cātra / (39.1) Par.?
tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet / (39.2) Par.?
jñātvā doṣakarāvetau budhaḥ svapnaṃ mitaṃ caret // (39.3) Par.?
arogaḥ sumanā hyevaṃ balavarṇānvito vṛṣaḥ / (40.1) Par.?
nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam // (40.2) Par.?
nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā / (41.1) Par.?
na teṣāṃ svapatāṃ doṣo jāgratāṃ vāpi jāyate // (41.2) Par.?
Enstehung von schlaflosigkeit
nidrānāśo 'nilāt pittānmanastāpāt kṣayād api / (42.1) Par.?
sambhavatyabhighātācca pratyanīkaiḥ praśāmyati // (42.2) Par.?
Behandlung von schlaflosigkeit
nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam / (43.1) Par.?
gātrasyodvartanaṃ caiva hitaṃ saṃvāhanāni ca // (43.2) Par.?
śāligodhūmapiṣṭānnabhakṣyair aikṣavasaṃskṛtaiḥ / (44.1) Par.?
bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ // (44.2) Par.?
rasair bileśayānāṃ ca viṣkirāṇāṃ tathaiva ca / (45.1) Par.?
drākṣāsitekṣudravyāṇām upayogo bhavenniśi // (45.2) Par.?
śayanāsanayānāni manojñāni mṛdūni ca / (46.1) Par.?
nidrānāśe tu kurvīta tathānyānyapi buddhimān // (46.2) Par.?
Behandlung von berm¦￟iger schl¦frigkeit
nidrātiyoge vamanaṃ hitaṃ saṃśodhanāni ca / (47.1) Par.?
laṅghanaṃ raktamokṣaś ca manovyākulanāni ca // (47.2) Par.?
kaphamedoviṣārtānāṃ rātrau jāgaraṇaṃ hitam / (48.1) Par.?
divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām // (48.2) Par.?
Def. tandrā
indriyārtheṣvasaṃprāptirgauravaṃ jṛmbhaṇaṃ klamaḥ / (49.1) Par.?
nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet // (49.2) Par.?
Def. jṛmbha
pītvaikam anilocchvāsam udveṣṭan vivṛtānanaḥ / (50.1) Par.?
yaṃ muñcati sanetrāsraṃ sa jṛmbha iti saṃjñitaḥ // (50.2) Par.?
Def. klama
yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ / (51.1) Par.?
klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ // (51.2) Par.?
Def. ālasya
sukhasparśaprasaṅgitvaṃ duḥkhadveṣaṇalolatā / (52.1) Par.?
śaktasya cāpyanutsāhaḥ karmasvālasyam ucyate // (52.2) Par.?
Def. utkleśa
utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritam / (53.1) Par.?
hṛdayaṃ pīḍyate cāsya tamutkleśaṃ vinirdiśet // (53.2) Par.?
Def. glāni
vaktre madhuratā tandrā hṛdayodveṣṭanaṃ bhramaḥ / (54.1) Par.?
na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet // (54.2) Par.?
Def. gaurava
ārdracarmāvanaddhaṃ vā yo gātram abhimanyate / (55.1) Par.?
tathā guru śiro 'tyarthaṃ gauravaṃ tadvinirdiśet // (55.2) Par.?
Zus.hang tridoṣa/triguṇa - Ermdungserscheinungen
mūrcchā pittatamaḥprāyā rajaḥpittānilādbhramaḥ / (56.1) Par.?
tamovātakaphāttandrā nidrā śleṣmatamobhavā // (56.2) Par.?
Ern¦hrung des Embryos
garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati // (57.1) Par.?
bhavanti cātra / (58.1) Par.?
tasyāntareṇa nābhestu jyotiḥsthānaṃ dhruvaṃ smṛtam / (58.2) Par.?
tadādhamati vātastu dehastenāsya vardhate // (58.3) Par.?
ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ / (59.1) Par.?
ūrdhvaṃ tiryagadhastācca srotāṃsyapi yathā tathā // (59.2) Par.?
dṛṣṭiśca romakūpāś ca na vardhante kadācana / (60.1) Par.?
dhruvāṇyetāni martyānāmiti dhanvantarermatam // (60.2) Par.?
N¦gel, Haare wachsen nach Tod weiter
śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā / (61.1) Par.?
svabhāvaṃ prakṛtiṃ kṛtvā nakhakeśāviti sthitiḥ // (61.2) Par.?
prakṛti-Theorie
sapta prakṛtayo bhavanti doṣaiḥ pṛthak dviśaḥ samastaiś ca // (62.1) Par.?
śukraśoṇitasaṃyoge yo bhaveddoṣa utkaṭaḥ / (63.1) Par.?
prakṛtirjāyate tena tasyā me lakṣaṇaṃ śṛṇu // (63.2) Par.?
1. vāta
tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati // (64.1) Par.?
adhṛtir adṛḍhasauhṛdaḥ kṛtaghnaḥ kṛśaparuṣo dhamanītataḥ pralāpī / (65.1) Par.?
drutagatiraṭano 'navasthitātmā viyati ca gacchati saṃbhrameṇa suptaḥ // (65.2) Par.?
avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṃcayamitraḥ / (66.1) Par.?
kiṃcideva vilapatyanibaddhaṃ mārutaprakṛtireṣa manuṣyaḥ // (66.2) Par.?
vātikāścājagomāyuśaśākhūṣṭraśunāṃ tathā / (67.1) Par.?
gṛdhrakākakharādīnām anūkaiḥ kīrtitā narāḥ // (67.2) Par.?
2. pitta
svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati // (68.1) Par.?
medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ / (69.1) Par.?
suptaḥ san kanakapalāśakarṇikārān saṃpaśyed api ca hutāśavidyudulkāḥ // (69.2) Par.?
na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ / (70.1) Par.?
bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ // (70.2) Par.?
bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ / (71.1) Par.?
vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ // (71.2) Par.?
3. kapha
dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati // (72.1) Par.?
śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ / (73.1) Par.?
suptaḥ san sakamalahaṃsacakravākān saṃpaśyed api ca jalāśayān manojñān // (73.2) Par.?
raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ / (74.1) Par.?
kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ // (74.2) Par.?
dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu / (75.1) Par.?
pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā // (75.2) Par.?
brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ / (76.1) Par.?
tārkṣyahaṃsasamānūkāḥ śleṣmaprakṛtayo narāḥ // (76.2) Par.?
4. saṃsargaja
dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ / (77.1) Par.?
jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet // (77.2) Par.?
schwund von prakṛti = ariṣṭa
prakopo vānyabhāvo vā kṣayo vā nopajāyate / (78.1) Par.?
prakṛtīnāṃ svabhāvena jāyate tu gatāyuṣaḥ // (78.2) Par.?
tridoṣa durch prakṛti sch¦digt menschen nicht
viṣajāto yathā kīṭo na viṣeṇa vipadyate / (79.1) Par.?
tadvatprakṛtayo martyaṃ śaknuvanti na bādhitum // (79.2) Par.?
and. Konstitutionstypen: pārthiva
prakṛtimiha narāṇāṃ bhautikīṃ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ / (80.1) Par.?
sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ // (80.2) Par.?
sāttvika - 1. brahman
śaucamāstikyamabhyāso vedeṣu gurupūjanam / (81.1) Par.?
priyātithitvamijyā ca brahmakāyasya lakṣaṇam // (81.2) Par.?
2. Indra
māhātmyaṃ śauryamājñā ca satataṃ śāstrabuddhitā / (82.1) Par.?
bhṛtyānāṃ bharaṇaṃ cāpi māhendraṃ kāyalakṣaṇam // (82.2) Par.?
2. varuṇa
śītasevā sahiṣṇutvaṃ paiṅgalyaṃ harikeśatā / (83.1) Par.?
priyavāditvamityetad vāruṇaṃ kāyalakṣaṇam // (83.2) Par.?
3. kubera
madhyasthatā sahiṣṇutvam arthasyāgamasaṃcayaḥ / (84.1) Par.?
mahāprasavaśaktitvaṃ kauberaṃ kāyalakṣaṇam // (84.2) Par.?
4. gandharva
gandhamālyapriyatvaṃ ca nṛtyavāditrakāmitā / (85.1) Par.?
vihāraśīlatā caiva gāndharvaṃ kāyalakṣaṇam // (85.2) Par.?
5. yama
prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ / (86.1) Par.?
rāgamohamadadveṣair varjito yāmyasattvavān // (86.2) Par.?
6. ṛṣi
japavratabrahmacaryahomādhyayanasevinam / (87.1) Par.?
jñānavijñānasampannam ṛṣisattvaṃ naraṃ viduḥ // (87.2) Par.?
saptaite sāttvikāḥ kāyā rājasāṃstu nibodha me / (88.1) Par.?
and. Konst.typen: rājasa
aiśvaryavantaṃ raudraṃ ca śūraṃ caṇḍamasūyakam // (88.2) Par.?
ekāśinaṃ caudarikamāsuraṃ sattvamīdṛśam / (89.1) Par.?
tīkṣṇamāyāsinaṃ bhīruṃ caṇḍaṃ māyānvitaṃ tathā // (89.2) Par.?
vihārācāracapalaṃ sarpasattvaṃ vidurnaram / (90.1) Par.?
pravṛddhakāmasevī cāpyajasrāhāra eva ca // (90.2) Par.?
amarṣaṇo 'navasthāyī śākunaṃ kāyalakṣaṇam / (91.1) Par.?
ekāntagrāhitā raudramasūyā dharmabāhyatā // (91.2) Par.?
bhṛśam ātmastavaś cāpi rākṣasaṃ kāyalakṣaṇam / (92.1) Par.?
ucchiṣṭāhāratā taikṣṇyaṃ sāhasapriyatā tathā // (92.2) Par.?
strīlolupatvaṃ nairlajjyaṃ paiśācaṃ kāyalakṣaṇam / (93.1) Par.?
asaṃvibhāgam alasaṃ duḥkhaśīlam asūyakam // (93.2) Par.?
lolupaṃ cāpyadātāraṃ pretasattvaṃ vidurnaram / (94.1) Par.?
ṣaḍete rājasāḥ kāyāḥ tāmasāṃstu nibodha me // (94.2) Par.?
durmedhastvaṃ mandatā ca svapne maithunanityatā / (95.1) Par.?
nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ // (95.2) Par.?
anavasthitatā maurkhyaṃ bhīrutvaṃ salilārthitā / (96.1) Par.?
parasparābhimardaś ca matsyasattvasya lakṣaṇam // (96.2) Par.?
ekasthānaratir nityam āhāre kevale rataḥ / (97.1) Par.?
vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ // (97.2) Par.?
ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā / (98.1) Par.?
kāyānāṃ prakṛtīrjñātvā tvanurūpāṃ kriyāṃ caret // (98.2) Par.?
mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ / (99.1) Par.?
proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet // (99.2) Par.?
Duration=0.36362600326538 secs.