Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 202, 5.2 devānām eva bhavanaṃ jagmatur yuddhadurmadau //
MBh, 1, 211, 9.1 raukmiṇeyaśca sāmbaśca kṣībau samaradurmadau /
MBh, 2, 13, 54.3 aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ //
MBh, 2, 31, 14.2 āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ //
MBh, 2, 44, 15.2 mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ //
MBh, 3, 48, 2.2 nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau //
MBh, 3, 98, 3.1 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ /
MBh, 3, 153, 7.1 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ /
MBh, 3, 168, 11.1 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ /
MBh, 3, 229, 22.1 sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān /
MBh, 4, 31, 2.1 te trigartāśca matsyāśca saṃrabdhā yuddhadurmadāḥ /
MBh, 4, 31, 23.1 tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ /
MBh, 4, 39, 12.1 abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān /
MBh, 4, 44, 19.1 saha yudhyāmahe pārtham āgataṃ yuddhadurmadam /
MBh, 4, 50, 13.2 prāpayasvaiṣa tejo'bhipramāthī yuddhadurmadaḥ //
MBh, 5, 4, 25.1 kumāraśca kaliṅgānām īśvaro yuddhadurmadaḥ /
MBh, 5, 49, 33.1 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ /
MBh, 5, 98, 7.1 nivātakavacā nāma dānavā yuddhadurmadāḥ /
MBh, 5, 149, 10.1 matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ /
MBh, 5, 161, 4.1 tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ /
MBh, 5, 162, 22.1 ete haniṣyanti raṇe pāñcālān yuddhadurmadān /
MBh, 5, 168, 13.1 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ /
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 15, 46.1 tasmānnūnaṃ mahāvīryād bhārgavād yuddhadurmadāt /
MBh, 6, 43, 25.1 tāvanyonyaṃ samāsādya samare yuddhadurmadau /
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 57, 21.1 tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam /
MBh, 6, 57, 33.2 abhidudrāva vegena pāñcālyaṃ yuddhadurmadam //
MBh, 6, 66, 13.2 vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ //
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 10.3 vihāya samare rājan sātyakiṃ yuddhadurmadam //
MBh, 6, 75, 26.1 sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ /
MBh, 6, 75, 32.2 avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ //
MBh, 6, 77, 29.1 alambusastato rājan sātyakiṃ yuddhadurmadam /
MBh, 6, 80, 31.2 cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam /
MBh, 6, 80, 43.2 ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 6, 86, 26.3 viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ //
MBh, 6, 86, 54.1 tasmiṃstu nihate sainye tāvubhau yuddhadurmadau /
MBh, 6, 86, 55.1 ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam /
MBh, 6, 89, 2.2 abhyadhāvajjighāṃsantastāvakā yuddhadurmadāḥ //
MBh, 6, 89, 12.1 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ /
MBh, 6, 90, 35.2 tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ //
MBh, 6, 91, 17.1 gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam /
MBh, 6, 109, 25.1 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam /
MBh, 7, 7, 8.1 sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ /
MBh, 7, 10, 45.1 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau /
MBh, 7, 21, 19.2 śūrāśca balavantaśca kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 22, 34.1 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ /
MBh, 7, 22, 52.2 rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam //
MBh, 7, 34, 6.1 ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ /
MBh, 7, 44, 15.1 saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ /
MBh, 7, 49, 5.2 prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 53, 27.3 sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ //
MBh, 7, 64, 11.1 adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam /
MBh, 7, 73, 8.2 uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ //
MBh, 7, 77, 2.1 dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 7, 82, 35.1 ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam /
MBh, 7, 82, 35.2 tāṃstu sarvān sa balavān sātyakir yuddhadurmadaḥ /
MBh, 7, 84, 4.1 tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam /
MBh, 7, 87, 3.1 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ /
MBh, 7, 87, 30.1 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ /
MBh, 7, 87, 32.1 etān bhittvā śarai rājan kirātān yuddhadurmadān /
MBh, 7, 87, 51.2 sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ //
MBh, 7, 88, 2.1 tataḥ pāñcālarājasya putraḥ samaradurmadaḥ /
MBh, 7, 88, 3.2 yathā sukhena gaccheta sātyakir yuddhadurmadaḥ //
MBh, 7, 95, 12.1 daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ /
MBh, 7, 97, 8.1 nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam /
MBh, 7, 102, 15.2 tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade //
MBh, 7, 117, 1.2 tam āpatantaṃ samprekṣya sātvataṃ yuddhadurmadam /
MBh, 7, 117, 45.1 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam /
MBh, 7, 120, 45.1 tān astān asyamānāṃśca kirīṭī yuddhadurmadaḥ /
MBh, 7, 131, 78.1 upasthitaistato yuddhe rākṣasair yuddhadurmadaiḥ /
MBh, 7, 135, 1.2 duryodhanenaivam ukto drauṇir āhavadurmadaḥ /
MBh, 7, 135, 29.1 sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ /
MBh, 7, 136, 4.1 abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān /
MBh, 7, 141, 3.1 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam /
MBh, 7, 145, 30.1 tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam /
MBh, 7, 146, 1.2 tataste prādravan sarve tvaritā yuddhadurmadāḥ /
MBh, 7, 146, 6.1 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ /
MBh, 7, 149, 6.1 duryodhana tavāmitrān prakhyātān yuddhadurmadān /
MBh, 7, 164, 18.1 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam /
MBh, 7, 164, 36.1 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam /
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 8, 4, 13.1 tathā duryodhanasutas tarasvī yuddhadurmadaḥ /
MBh, 8, 4, 19.1 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 53.1 sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ /
MBh, 8, 4, 54.1 tathārjunena nihato dvairathe yuddhadurmadaḥ /
MBh, 8, 4, 65.1 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 66.1 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau /
MBh, 8, 7, 17.2 nārāyaṇabalair yukto gopālair yuddhadurmadaḥ //
MBh, 8, 9, 20.1 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ /
MBh, 8, 12, 41.2 vinītajavanāny uktān āsthitān yuddhadurmadān //
MBh, 8, 20, 10.2 sametya ca mahāvīryau saṃnaddhau yuddhadurmadau /
MBh, 8, 21, 1.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ /
MBh, 8, 24, 147.3 nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān //
MBh, 8, 31, 37.2 uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam //
MBh, 8, 32, 17.2 śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ //
MBh, 8, 43, 3.1 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ /
MBh, 8, 44, 5.2 pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān //
MBh, 8, 50, 55.1 dhanurgrahā hi ye kecit kṣatriyā yuddhadurmadāḥ /
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 9, 2, 36.1 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ /
MBh, 9, 8, 41.1 mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau /
MBh, 9, 9, 8.3 samārchaccitrasenena nakulo yuddhadurmadaḥ //
MBh, 9, 13, 6.2 śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau //
MBh, 9, 13, 42.1 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ /
MBh, 9, 15, 57.2 dīpyamānau mahātmānau prāṇayor yuddhadurmadau //
MBh, 9, 16, 60.2 hatasyāpacitiṃ bhrātuścikīrṣur yuddhadurmadaḥ //
MBh, 9, 18, 42.1 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ /
MBh, 9, 21, 25.1 ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam /
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 24, 10.2 kurvantastava putrasya śāsanaṃ yuddhadurmadāḥ //
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 28, 9.1 tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ /
MBh, 9, 29, 18.2 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam /
MBh, 10, 8, 15.1 sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ /
MBh, 10, 8, 81.1 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ /
MBh, 11, 17, 9.1 amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam /
MBh, 12, 202, 8.1 tathaiva cānye bahavo dānavā yuddhadurmadāḥ /
MBh, 14, 72, 25.2 samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ //
MBh, 14, 74, 10.2 śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam //
MBh, 14, 77, 9.3 provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān //
MBh, 14, 85, 19.1 sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam /