Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sunda and Upasunda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau / (1.2) Par.?
mantrayitvā tataḥ senāṃ tāvājñāpayatāṃ tadā // (1.3) Par.?
suhṛdbhir abhyanujñātau daityavṛddhaiśca mantribhiḥ / (2.1) Par.?
kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā // (2.2) Par.?
gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā / (3.1) Par.?
prasthitau sahadharmiṇyā mahatyā daityasenayā // (3.2) Par.?
maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ / (4.1) Par.?
cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā // (4.2) Par.?
tāvantarikṣam utpatya daityau kāmagamāvubhau / (5.1) Par.?
devānām eva bhavanaṃ jagmatur yuddhadurmadau // (5.2) Par.?
tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ / (6.1) Par.?
hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ // (6.2) Par.?
tāvindralokaṃ nirjitya yakṣarakṣogaṇāṃstathā / (7.1) Par.?
khecarāṇyapi bhūtāni jigyatustīvravikramau // (7.2) Par.?
antarbhūmigatān nāgāñ jitvā tau ca mahāsurau / (8.1) Par.?
samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ // (8.2) Par.?
tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau / (9.1) Par.?
sainikāṃśca samāhūya sutīkṣṇāṃ vācam ūcatuḥ // (9.2) Par.?
rājarṣayo mahāyajñair havyakavyair dvijātayaḥ / (10.1) Par.?
tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā // (10.2) Par.?
teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām / (11.1) Par.?
sambhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ // (11.2) Par.?
evaṃ sarvān samādiśya pūrvatīre mahodadheḥ / (12.1) Par.?
krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham // (12.2) Par.?
yajñair yajante ye kecid yājayanti ca ye dvijāḥ / (13.1) Par.?
tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā // (13.2) Par.?
āśrameṣvagnihotrāṇi ṛṣīṇāṃ bhāvitātmanām / (14.1) Par.?
gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikāstayoḥ // (14.2) Par.?
tapodhanaiśca ye śāpāḥ kruddhair uktā mahātmabhiḥ / (15.1) Par.?
nākrāmanti tayoste 'pi varadānena jṛmbhatoḥ // (15.2) Par.?
nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva / (16.1) Par.?
niyamāṃstadā parityajya vyadravanta dvijātayaḥ // (16.2) Par.?
pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ / (17.1) Par.?
tayor bhayād dudruvuste vainateyād ivoragāḥ // (17.2) Par.?
mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ / (18.1) Par.?
śūnyam āsījjagat sarvaṃ kāleneva hataṃ yathā // (18.2) Par.?
rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau / (19.1) Par.?
ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau // (19.2) Par.?
prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau / (20.1) Par.?
saṃlīnān api durgeṣu ninyatur yamasādanam // (20.2) Par.?
siṃhau bhūtvā punar vyāghrau punaścāntarhitāvubhau / (21.1) Par.?
taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ // (21.2) Par.?
nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā / (22.1) Par.?
utsannotsavayajñā ca babhūva vasudhā tadā // (22.2) Par.?
hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā / (23.1) Par.?
nivṛttadevakāryā ca puṇyodvāhavivarjitā // (23.2) Par.?
nivṛttakṛṣigorakṣā vidhvastanagarāśramā / (24.1) Par.?
asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā // (24.2) Par.?
nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam / (25.1) Par.?
jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā // (25.2) Par.?
candrādityau grahāstārā nakṣatrāṇi divaukasaḥ / (26.1) Par.?
jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ // (26.2) Par.?
evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā / (27.1) Par.?
niḥsapatnau kurukṣetre niveśam abhicakratuḥ // (27.2) Par.?
Duration=0.10593199729919 secs.