Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 154, 25.3 na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat /
MBh, 1, 154, 25.10 niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ //
MBh, 2, 43, 4.2 durmanā vimukhaścaiva paricakrāma tāṃ sabhām //
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 2, 64, 4.3 strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ //
MBh, 3, 20, 26.1 tata utthāya rājendra śālvaḥ paramadurmanāḥ /
MBh, 3, 22, 15.1 ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ /
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 266, 4.1 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ /
MBh, 5, 10, 42.2 anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ /
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 80, 3.1 bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ /
MBh, 6, 73, 18.2 dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ //
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 7, 16, 2.1 kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ /
MBh, 7, 32, 5.2 praṇayād abhimānācca dviṣadvṛddhyā ca durmanāḥ /
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 109, 13.2 visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ //
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 7, 126, 5.1 droṇastu tad vacaḥ śrutvā putrasya tava durmanāḥ /
MBh, 8, 33, 35.2 aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ //
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 9, 40, 15.2 babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ //
MBh, 10, 12, 23.2 uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ /
MBh, 12, 126, 10.1 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ /
MBh, 12, 126, 14.1 smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ /
MBh, 12, 126, 19.1 tam anudhyāntam ālakṣya rājā paramadurmanāḥ /
MBh, 13, 4, 35.2 uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ //
MBh, 13, 95, 70.2 nityaṃ parivadecchvaśrūṃ bhartur bhavatu durmanāḥ /
MBh, 13, 96, 38.2 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ /
MBh, 14, 59, 26.1 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ /
MBh, 15, 3, 16.2 dhṛtarāṣṭraṃ ca samprekṣya sadā bhavati durmanāḥ //
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 16, 8, 1.3 durmanā dīnamanasaṃ vasudevam uvāca ha //