Occurrences

Atharvaveda (Paippalāda)
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha

Atharvaveda (Paippalāda)
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
Taittirīyasaṃhitā
TS, 6, 2, 4, 17.0 ahaṃ durgād āharteti so 'bravīt //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
Ṛgveda
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
Mahābhārata
MBh, 1, 147, 5.1 iha vā tārayed durgād uta vā pretya tārayet /
MBh, 12, 91, 28.2 parvatād viṣamād durgāddhastino 'śvāt sarīsṛpāt //
MBh, 13, 70, 39.2 sa durgāt tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 72, 35.2 durgāt sa tārito dhenvā kṣīranadyāṃ pramodate //
Manusmṛti
ManuS, 3, 98.2 nistārayati durgāc ca mahataś caiva kilbiṣāt //
Rāmāyaṇa
Rām, Ār, 29, 33.2 giridurgād viniṣkramya saṃviveśāśramaṃ sukhī //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 392.2 durgād utkramya supto 'haṃ vaṭamūle mahāśramaḥ //